________________
अन्तनतकसमयः स्वत्तानुभवो भिदा ।
यः प्रतिद्रव्यपर्यायं वर्तना सेह कीर्त्यते ।
धर्मादीनां हि वस्तूनाम्, एकस्मिन् अविभागिनि ।
समये वर्तमानानां स्वपर्यायैः कथंचन ।
उत्पादव्यय- ध्रौव्यादिविकल्पै: बहुधा स्वयम्। प्रयुज्यमानतान्येन वर्तना कर्म भाव्यते, तत्त्वार्थ श्लोकवार्तिक- 5/22/1-4
66. तद्भावः परिणामोऽत्र, पर्याय: प्रतिवर्णितः, तत्त्वार्थ श्लोकवार्तिक- 5/42 पर श्लोक. 1, द्रव्यस्य पर्यायः धर्मान्तरनिवृत्ति - धर्मान्तरोपजननरूपः परिणामः, सवार्थसिद्धि-5/22
67. द्रव्याणाम् आत्मना सत्परिणमनम् इदं 'वर्तना', अध्यात्म- कमलमार्तण्ड
68. धर्मादीनां द्रव्याणां स्वपर्यायनिवृत्तिं प्रति स्वात्मनैव वर्तमानानां बाह्योपग्रहाद् विना तद्वृत्त्यभावात् तत्प्रवर्तनोपलक्षितः काल इति कृत्वा वर्तना कालस्य उपकारः, सर्वार्थसिद्धि - 5 / 22
69. भावः सत्ता क्रिया-इत्यनर्थान्तरम्, राजवार्तिक- 5/30/4
70. देशाद् देशान्तरप्राप्तिहेतुः परिस्पन्दात्मको हि परिणाम: अर्थस्य कर्म उच्यत, प्रमेयकमलमार्तण्ड
4/10, T. 600
द्रव्यस्य भावो द्विविधः परिस्पन्दात्मकः, अपरिस्पन्दात्मकश्च । तत्र परिस्पन्दात्मकः क्रिया इत्याख्यायते, इतरः परिणामः, राजवार्तिक- 5/22/21
परिस्पन्दात्मको द्रव्यपर्याय: संप्रतीयते ।
क्रिया देशान्तरप्राप्तिहेतु:, तत्त्वार्थ श्लोकवार्तिक- 5/22/39
71. पंचाध्यायी - 2 / 25, त. श्लोकवार्तिक- 5 / 7 पर श्लोक. 2, पृ. 45 शोलपुर सं.
72. पंचाध्यायी - 2 /24-27,
73. राजवार्तिक - 5/7/1, तत्त्वार्थ श्लोकवार्तिक- 5/7,
74. धर्माधर्मौ परिस्पन्दलक्षणया क्रिया निष्क्रियौ.
सकलजगद्-व्यापित्वाद् आकाशवत् । परिणामलक्षणया तु क्रिया सक्रियौ एव,
अन्यथा वस्तुत्वविरोधात, तत्त्वार्थ श्लोकवार्तिक- 5/7
75. तत्त्वार्थ श्लोकवार्तिक- 5/7
76. तत्त्वार्थ श्लोकवार्तिक - 5 / 22, पृ. 418 मुम्बई संस्करण
77. तत्त्वार्थ श्लोकवार्तिक- 5/7 पर श्लोक - 9
78. द्रव्यार्थिकगुणभावे पर्यायार्थिकप्राधान्यात् सर्वे भावा उत्पादव्यदर्शनात् सक्रिया अनित्याश्च, तत्त्वार्थ राजवार्तिक- 5/7 /25, पंचास्तिकाय. 21 व टीका
try"
तुलसी, प्रज्ञा जनवरी-मार्च, 2008
Jain Education International
For Private & Personal Use Only
33
www.jainelibrary.org