________________
57. प्रमेयकमलमार्तण्ड-4/10, पृ. 601,
न च क्षणिकस्य वस्तुनः क्रम-यौगपद्याभ्याम् अर्थक्रियाविरोधः असिद्धः, तस्य देशकृतस्य कालकृतस्य वा क्रमस्य असम्भवात्। अवस्थितस्य एकस्य हि नानादेशकालकला-व्यापित्वं देशक्रमः, कालक्रमश्चाभिधीयते। न च क्षणिके सोऽस्ति,प्रमेयरत्नमाला-4/1 पर, पृ. 269
स्याद्वादमंजरी, कारिका 16, पृ. 156-158), कारिका 5, पृ. 24-25 58. न हि नित्यैकान्ते परिणामोऽस्ति,त. श्लोकवार्तिक- 5/22, पृ. 416 मुम्बई सं.
न हि नित्यस्य क्रमेण युगपद् वा सा सम्भवति, नित्यस्य एकेनैव स्वभावेन पूर्वापरकालभाविकार्यद्वयं कुर्वतः कार्यभेदकत्वात् तस्यैकस्वभावत्वात्, तथापि कार्यनानात्वे अन्यत्र कार्यभेदात् कारणभेदकल्पना विफलैव स्यात्, प्रमेयरत्नमाला, 4/1 सू. पृ. 258-259, स्याद्वादमंजरी,
कारिका 5, पृ. 22-24 59. क्रिया क्षणक्षयैकान्ते पदार्थानां न युज्यते। भूतिरूपापि वस्तुत्वहानेरेकान्तनित्यवत,
तत्त्वार्थ श्लोकवार्तिक- 5/22, श्लोक. 42, पृ. 418 मुम्बई सं. अर्थक्रिया न युज्येत नित्यक्षणिकपक्षयोः। क्रमाक्रमाभ्यां भावानां सा लक्षणतया मता, लघीयस्त्रय-2/8, पृ. 4 न च नित्यैकान्ते क्षणिकैकान्ते वा क्रमयोगपंद्ये संभवतः, न्यायकुमुदचन्द्र 2/8 पर, पृ. 372, सत्त्वान्यथानुपपत्ते: सर्वं नित्यानित्यात्मकम्, यथा घट: एकान्तनित्ये अनित्ये वा अर्थक्रियाविरोधात,
न्यायावतार सूत्र- वार्तिक-वृत्ति, 2/कारिका-35 60. अणूनाम् अन्योन्यम् असम्बद्धतो जलधारण-आहरणादि-अर्थक्रियाकारित्व-अनुपपत्तेः।
रज्जुवंशदण्डादीनाम् एकदेशापकर्षणे तदन्याकर्षणे च असम्बद्धवादिनो न स्यात,सत्यशासनपरीक्षा
पृ.25, द्र. स्याद्वादमंजरी, कारिका 16, पृ. 156-158. 61. अस्तित्वं हि किल द्रव्यस्य स्वभावः, प्रवचनसार-2/96 टीका, तत्त्वार्थ राजवार्तिक-5/30/5-6 62. द्रव्यस्य स्वजाति-अपरित्यागेन प्रयोगविस्रसालक्षणो विकारः परिणामः, राजवार्तिक-5/22/10 63. तद्भाव: परिणामः, तत्त्वार्थसूत्र- 5/42
द्रव्याणि येन आत्मना भवन्ति, स तद्भावः तत्त्वं परिणाम इत्याख्यायते
तत्त्वार्थ राजवार्तिक- 5/42/2 सर्वार्थसिद्धि-5/22 64. धर्माधर्माकाशानाम् अगुरुलघुगुणवृद्धिहानिकृतः (परिणामः),सर्वार्थसिद्धि-5/22
प्रतिद्रव्यपर्यायमन्तीतैकसमया स्वसत्तानुभूति: वर्तना...एकस्मिन् अविभागिनि समये धर्मादीनि द्रव्याणि षडपि स्वपर्यायैः आदिमद्-अनादिमद्भिः उत्पादव्ययध्रौव्यविकल्पैः वर्तन्ते-इति कृत्वा तद्-विषया वर्तना राजवार्तिक-5/22/4
65.
32
-
तुलसी प्रज्ञा अंक 138
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org