Book Title: Tulsi Prajna 2008 01
Author(s): Shanta Jain, Jagatram Bhattacharya
Publisher: Jain Vishva Bharati
View full book text
________________
The monkhood means the practice of non-possessiveness and selfrestraint. 1. (a) Ācārānga Cūrņi, p. 165 : aņārambho ņāma samjamo aņārambhajīvaṇasīlā,
etesu ceva chakkāesu ārambheņa na jīvasti, ahavā imdiyavisayakasāesu
ārambhajīvī, tavvivarīyajīvaņasīlā aņārambhajīvī, jam bhanitam-samjatā. (b) Ācāränga Vrtti, patra 185 : ārambhah --- sāvadyānusthānam pramattayogo
vā, uktam ca ādāņe nikkheve bhāsussagge amthāṇaggamaņāī. savvo pamattajogo samanassa'vi hoi ārambho.. tadviparyayena tvanārambhastena jīvitum śīlam yeşām.
ityanārambhajīvino yatayaḥ samastārambhanivșttāh.' 2. Apte, jus (josati, joșayati - te) = To Investigate, examine; jușa (jușate) = to
devote or attach one-self to. 3. (a) Sivasvarodaya, 136, 138 :
anādirvişmaḥ sandhirnirāhāro nirākulaḥ. pare sūkșame viliyeta sā saņdhyā sidibhrucyate.. na sandhyā sandhirityāhuḥ sandhyā sandhinirgadyate.
vișamaḥ sandhigaḥ prāṇaḥ sa sandhiḥ sandhirucyate.. (b) śivasamhitā, 5.77 :
suptā nāgopamā hyeșā, sphūrantī prabhayā svayā.
ahivat samdhisamsthānā, vāgdevī bījasamjnikā.. 4. (a) Ācārānga Cūrņi, p. 165 : bhāvasamdhī kammavivaram ...........1 (b) Ācārānga Vịtti, patra 185 : ........ samyaktvāvāptihetubhūtakar
mmavivaralaksanah sandhih. 5. Śivasamhita, 5.76 :
samveștya sakalā nādīḥ sārddhatrikuțilākstiḥ. mukhe niveśya sā puccham, suşumạāvivare sthitā.. śivasamhita, 5.153 : tasya madhye suşumņāyā mūlam savivaram sthitam.
brahmarandhram tadevoktamāmūlādhārapankajam.. 7. (a) Nandī Cūrņi, p. 16. (b) Ibid, p. 15:so ya khayovasamo guṇamamtareņa gunapadivattito vā bhavati.
guņamamtareņa jahā gaganabbhacchādite ahāpavattito chiddeņam dinakarakirana vva viņissitā davvamujjovamti tahā'vadhi
āvaranakhayovasame avadhilambho adhāpavattito viņņeto. 8. (a) śivasamhita, 5.60 :
sirah kapāle rudrākṣavivaram cintayed yadā.
tadā jyotihprakāśaḥ syād vidyutpunjasamaprabhah.. (b) According to science, the pituitary gland is situated in an aperture.
Bert uşil HaRi-Aref, 2008
-
63
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98