SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ The monkhood means the practice of non-possessiveness and selfrestraint. 1. (a) Ācārānga Cūrņi, p. 165 : aņārambho ņāma samjamo aņārambhajīvaṇasīlā, etesu ceva chakkāesu ārambheņa na jīvasti, ahavā imdiyavisayakasāesu ārambhajīvī, tavvivarīyajīvaņasīlā aņārambhajīvī, jam bhanitam-samjatā. (b) Ācāränga Vrtti, patra 185 : ārambhah --- sāvadyānusthānam pramattayogo vā, uktam ca ādāņe nikkheve bhāsussagge amthāṇaggamaņāī. savvo pamattajogo samanassa'vi hoi ārambho.. tadviparyayena tvanārambhastena jīvitum śīlam yeşām. ityanārambhajīvino yatayaḥ samastārambhanivșttāh.' 2. Apte, jus (josati, joșayati - te) = To Investigate, examine; jușa (jușate) = to devote or attach one-self to. 3. (a) Sivasvarodaya, 136, 138 : anādirvişmaḥ sandhirnirāhāro nirākulaḥ. pare sūkșame viliyeta sā saņdhyā sidibhrucyate.. na sandhyā sandhirityāhuḥ sandhyā sandhinirgadyate. vișamaḥ sandhigaḥ prāṇaḥ sa sandhiḥ sandhirucyate.. (b) śivasamhitā, 5.77 : suptā nāgopamā hyeșā, sphūrantī prabhayā svayā. ahivat samdhisamsthānā, vāgdevī bījasamjnikā.. 4. (a) Ācārānga Cūrņi, p. 165 : bhāvasamdhī kammavivaram ...........1 (b) Ācārānga Vịtti, patra 185 : ........ samyaktvāvāptihetubhūtakar mmavivaralaksanah sandhih. 5. Śivasamhita, 5.76 : samveștya sakalā nādīḥ sārddhatrikuțilākstiḥ. mukhe niveśya sā puccham, suşumạāvivare sthitā.. śivasamhita, 5.153 : tasya madhye suşumņāyā mūlam savivaram sthitam. brahmarandhram tadevoktamāmūlādhārapankajam.. 7. (a) Nandī Cūrņi, p. 16. (b) Ibid, p. 15:so ya khayovasamo guṇamamtareņa gunapadivattito vā bhavati. guņamamtareņa jahā gaganabbhacchādite ahāpavattito chiddeņam dinakarakirana vva viņissitā davvamujjovamti tahā'vadhi āvaranakhayovasame avadhilambho adhāpavattito viņņeto. 8. (a) śivasamhita, 5.60 : sirah kapāle rudrākṣavivaram cintayed yadā. tadā jyotihprakāśaḥ syād vidyutpunjasamaprabhah.. (b) According to science, the pituitary gland is situated in an aperture. Bert uşil HaRi-Aref, 2008 - 63 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524634
Book TitleTulsi Prajna 2008 01
Original Sutra AuthorN/A
AuthorShanta Jain, Jagatram Bhattacharya
PublisherJain Vishva Bharati
Publication Year2008
Total Pages98
LanguageHindi, English
ClassificationMagazine, India_Tulsi Prajna, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy