Book Title: Tulsi Prajna 2008 01
Author(s): Shanta Jain, Jagatram Bhattacharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 65
________________ 9. Dhavalā, book no.-13, khanda no. 5, part 5, sūtra 56, p. 296 : ohiņāņam aneyakhettam ceva, savva-jīvapadesesu akkamena khaovasamam gadesu sarīregadeseņeva bajjhatthāvagamāņuvavattīdo. na, annattha karaņābhāvena karaṇasarūveņa pariņadasarIregadeseņa tadvagamassa virahābhāvādo. 10. Satkhandāgama, book no.-13, khanda no. 5, part 5, sūtra 57,58, p.296 : khettado tāva aneyasamthānasamthidā 115711 sirivaccha-kalasa-samkha-sotthiya namdāattādīņi samthāņāņi ņādavvāņi bhavamti 115811 11. Suśrutasamhitā, sārīrasthānam, 5.26; 6.31. 12. (a) Suśrutasamhitā, sārīrasthānam, 5.24 : Translation by Atrideva, note by Pt. Lalchand Vaidya, p.320 : "Sandhi is the juncture of bones. Although they are not mutually meeting or united, there is a mucus called ślesana (synthesizer) in between them. Sandhi is also known as sandhana or slesa." (b) Suśrutasamhitā, sārīrasthānam, 5.28 : asthnām tu sandhayo hye te kevalāh parikīrttitāḥ. peśīsnāyusirāņām tu sandhisamkhyā na vidyate.. 13. Susrutasamhitā, sārīrasthānam, 5.27: ta ete sandhyo'stvidhāh- kora-udūkhala sāmudgapratara-tunnasevanī-vāyasa-tunda-mandala-sankhāvartāh. The shapes of the karaņa are to be compared with these. 14. Ibid, sārīrasthānam, 6.16. 15. Syādvādamamjarī, p. 77. 16. (a) Susrutasamhitā, sārīrasthānam, 6.3-4: tāni marmāni pańcātmakāni bhavanti, tadyathā—māmsamarmāņi, sirāmarmāņi, snāyumarmāņi, asthimarmāņi, sandhimarmāņi, ceti............ tatraikādaśa māmsamarmāņi, ekacatvāriņsat sirāmarmāni saptarvimśatih snāyumarmāni, astāvasthimarmāni, vimšatih sandhimarmāņi ceti. tadetat saptottaram marmaśatam. (b) Suśrutasamhitā, sārīrasthānam, 6.8 : tānyetāni pancavikalpani bhavanti, tadyathā – sadyaḥ prāņaharāņi, kālāntaraprāṇaharāņi, viśalyaghnāņi, vaikalyakarāņi, rujākarāņi ceti. (c) Ibid, sārīrasthānam, 6.9: śrngāțakānyadhipatiḥ, samkhau kamthasirā gudam. hrdayam vastinābhī ca, ghnanti sadyo hatāni tu.. (d) Ibid, sārīrasthānam, 6.15 : marmāņi nāma māmsasirāsnāyvasthisandhisannipātāh, tesu svabhāvat eva višesena prāņāstisthanti, tasmānmarmasvabhihatāstāmstân bhāvānāpadyante. (e) Ibid, sārīrasthānam, 6.25 : tatra vātavarconirasanam sthulāntrapratibaddham gudam nāma marma. ....... alpamāņsaśonito'bhyantarataḥ katyām mātrāśayo vastiḥ pakvāmāśayayormadhye sirāprabhavā nābhi......... stanayoh madhyamadhisthāyorasyāmā śayadvāram satvarajastamasāma-dhisthānam hrdayam. 64 C - Tai uşi 31€ 138 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98