Book Title: Tulsi Prajna 2008 01
Author(s): Shanta Jain, Jagatram Bhattacharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 32
________________ 49. द्र. द्रव्यस्वभावप्रकाशक नयचक्र, गाथा-.12 आदि। 50. पूर्वाकारपरिहारोत्तराकारस्वीकार-अवस्थानस्वरूपलक्षणपरिणामेन वस्तूनाम् अर्थक्रियाकारिता स्याद्वादरहस्य, पृ. 9 अनुवृत्त-व्यावृत्तप्रत्ययगोचरत्वात् पूर्वोत्तराकारपरिहारावाप्ति-स्थितिलक्षण-परिणामेन अर्थक्रियाउपपत्तेश्च ,परीक्षामुख-4/2 स्याद्वादे तु पूर्वोत्तराकारपरिहार-स्वीकारस्थिति-लक्षणपरिणामेन भावानाम् अर्थक्रिया-उपपत्तिः अविरुद्धा, स्याद्वादमंजरी, कारिका 5, पृ. 26 51. सत्त्वम् अर्थक्रियाकारित्वेन व्याप्तम, न्यायवतारवार्तिक-वृत्ति, कारिका 34, पृ. 87, अस्त्विं हि किल द्रव्यस्य स्वभाव:,प्रवचनसार-2/96 टीका अर्थक्रियाकारित्वस्य भावलक्षणत्वात्... अर्थक्रिया व्यावर्तमाना स्वक्रोडीकृतां सत्तां व्यावर्तयेत,स्याद्वाद-मंजरी, कारिका 26, पृ. 234 52. त्रिलक्षणाभावत-अवस्तुनि...अर्थक्रिया-अभावात्, धवला-4/1/45,पृ.-142, पूर्वापरस्वभावत्यागोपादानस्थितिलक्षणो हि परिणामः, न पूर्वोत्तरक्षणविनाशोत्पादमात्रं स्थितिमात्रं वा प्रतीत्यभावात्। स च क्रमयोगपद्ययोर्व्यापकतया संप्रतीयते...ते च निवर्तमाने अर्थक्रियासामान्य निवर्तयतः, ताभ्यां तस्य व्यापकत्वात्, लघीयस्त्रय- 2/8, पृ. 4 वस्तुनो हि लक्षणम् अर्थक्रियाकारित्वम्,स्याद्वादमंजरी, कारिका 14, पृ. 124 यदेव अर्थक्रियाकारि, तदेव परमार्थसत्, तत्त्वार्थ श्लोकवार्तिक-1/1 सूत्र, श्लोक. 154 53. अर्थक्रियासमर्थं हि परमार्थसत्-अंगीकृत्य,लघीयस्त्रय-2/8, पृ. 4 वस्तुनो हि लक्षणम् अर्थक्रियाकारित्वम्, स्याद्वादमंजरी, कारिका 14, पृ.124 यदेव अर्थक्रियाकारि, तदेव परमार्थसत, तत्त्वार्थ श्लोकवार्तिक-1/1 सूत्र, श्लोक 154 न च अर्थक्रियारहितं वस्तु सत्, खरश्रृंगवत्, अर्थक्रियाकारिण एव वस्तुनः सत्त्व-उपपत्तेः, तत्त्वार्थ श्लोकवार्तिक-5/31, पृ1 435 54. द्रष्टव्यः राजवार्तिक-5/7/3, 5/39/2, तत्त्वार्थ श्लोकवार्तिक 5/22 धर्मादीनां येनात्मना भवनं स परिणामः...स द्विविधः, अनादि: आदिमांश्चा... द्रव्याथिकपर्यायार्थिकनय-द्वयविवक्षावशात् सर्वेषु धर्मादिद्रव्येषु स उभयः परिणामोऽवसेयः। अयं तु विशेषःधर्मादिषु चतुर्षु द्रव्येषु अत्यन्तपरोक्षेषु-अनादि: आदिमांश्च परिणाम: आगमगम्यः, जीवपुद्गलेषु कथंचित् प्रत्यक्षगम्योऽपि, तत्त्वार्थ राजवार्तिक-5/42/1-4 55. तत्त्वार्थ राजवार्तिक-5/38/2, सन्मतिप्रकरण-1/2-3, 56. परीक्षामुख-4/2, पंचाध्यायी-1/315-316, क्रमेण युगपद् वा अनेकधर्मात्मकस्यैव अर्थस्य अर्थक्रियाकारित्वं प्रतिपत्तव्यम्, न्यायकुमुदचन्द्र, 2/कारिका 8, पृ. 374 बुलसी प्रज्ञा जनवरी-मार्च, 2008 - - 31 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98