Book Title: Trishashtishalakapurushcharitammahakavyam Parva 5 6 7
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 126
________________ सप्तमः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । च्युत्वा 'श्रावणराकायां श्रवणस्थे निशाकरे । 'पद्मावत्या महादेव्याः कुक्षाववततार सः ॥ १२५ ॥ चतुर्दश महास्वप्नांस्तीर्थकृज्जन्मसूचकान् । सुखसुप्ता निशाशेषे तदा देवी ददर्श सा ॥ १२६ ॥ ज्येष्ठस्य कृष्णाष्टम्यां भैश्रवणे कूर्मलाञ्छनम् । तमालश्यामलच्छायं समयेऽसूत सा सुतम् ॥१२७॥ विहिते दिक्कुमारीभिः सूतिकर्मणि भक्तितः । अर्हन् स विंशतितमो निन्ये मेरौ बिडौजसा ॥ १२८ ॥ शक्रोत्सङ्गे निषण्णस्य त्रिषष्ट्येन्द्रैर्जगद्गुरोः । जन्माभिषेको विदधे पावनैस्तीर्थवारिभिः ॥ १२९॥ ईशानाङ्कनिषण्णस्य शक्रोऽपि जगदीशितुः । स्नात्रपूजादिकं कृत्वा स्तोतुमित्युपचक्रमे ॥१३०॥ “अद्याऽवैसर्पिणीकालसरोवरसरोरुह! । दिष्ट्या प्राप्तोऽसि भगवन्नस्माभिर्भ्रमरैश्चिरात् ॥ १३१ ॥ अजायत तव स्तोत्रध्यानात् पूजादिकादपि । वाङ्-मनो-वपुषां श्रेयः फलमद्यैव देहि मे ॥ १३२ ॥ यथा यथा नाथ! भक्तिर्गुरूँभवति मे त्वयि । लघूभवन्ति कर्माणि प्राक्तनानि तथा तथा ॥१३३॥ स्वामिन्नविरतानां नः स्याज्जन्मैतन्निरर्थकम्। यदि त्वद्दर्शनं न स्यादिदं पुण्यनिबन्धनम्॥१३४॥ तवाङ्गस्पर्शन-स्तोत्र-निर्माल्याघ्राण- दर्शनैः । गुणगीताकर्णनैश्च कृतार्थानीन्द्रियाणि नः ॥ १३५ ॥ मेरुमौलिरयं भाति नीलरत्नत्विषा त्वया । प्रावृषेण्याम्बुदेनेव नयनानन्ददायिना ॥१३६॥ स्थितो भरतवर्षेऽपि सर्वगः प्रतिभासि नः । यत्र तत्र स्थितानां यद् भवस्यर्तिच्छिदे स्मृतः॥१३७॥ अस्तु च्यवनकालेऽपि त्वत्पादस्मरणं मम । यथा प्राग्जन्मसंस्कारात् तदेव स्याद् भवान्तरे” ॥१३८॥ एवं "तें विंशमर्हन्तं स्तुत्वाऽदाय च वज्रभृत् । नीत्वा पद्मावतीदेवीपार्श्वेऽमुञ्चद् यथास्थिति ॥१३९॥ " चक्रे जन्मोत्सवं सूनोः सुमित्रोऽपि नृपः प्रगे । कारामोक्षैरर्थदानाद्यैश्च लोक॑म्पृणीभवन् ॥१४०॥ अस्मिन् गर्भस्थिते माता मुनिवत् सुव्रताऽभवत्। मुनिसुव्रत इत्याख्यां तेनाऽस्य विदधे पिता ॥१४९॥ अज्ञाननाटितं बाल्ये क्रीडया नाटयन् जने । ज्ञानत्रयपवित्रात्मा क्रमेण ववृधे प्रभुः ॥ १४२ ॥ सम्प्राप्तयौवन: स्वामी विंशधन्वसमुन्नतिः । प्रभावतीप्रभृतिका राजपुत्रीरुपायत ॥१४३॥ मुनिसुव्रतनाथस्य सुव्रतो नाम नन्दनः । जज्ञे प्रभावतीदेव्यां प्राच्यामिव निशाकरः ॥ १४४॥ अर्धाष्टमेषु वर्षाणां सहस्रेषु गतेष्वथ । पित्राऽध्यारोपितं राज्यभारं प्रभुरुपाददे ।। १४५।। क्ष्मां पालयन् पञ्चदशाब्दसहस्रीमलङ्घयत् । प्रक्षीणं भोगकर्मेति प्रभुर्ज्ञानाद् विवेद च ॥१४६॥ तीर्थं प्रवतर्य स्वामिन्निति लोकान्तिकामरैः । विज्ञप्तो वार्षिकं दानं ददौ च परमेश्वरः ॥ १४७॥ क्षत्रव्रतैकद्रविणं न्यायाम्भोजमधुव्रतम् । राज्ये न्यवेशयत् पुत्रं सुव्रतं मुनिसुव्रतः ॥ १४८ ॥ कृत निष्क्रमणो देवैः सुव्रतेन च भूभुजा । सहस्रवाह्यां शिबिकां सोऽध्यष्ठादपराजिताम् ॥ १४९ ॥ मौकन्दैर्नव्यमुकुलप्रोद्भेदाद्दन्तुरैरिव । उद्गच्छत्पल्लवतया जिह्वालैरिव शोभितम्॥१५०॥ इतस्ततो मरुत्कीर्णजीर्णपर्णतया मुहुः । मँर्मरैराह्वयदिवाऽऽगामिनीं मधुसम्पदम्॥१५१॥ दुर्वारां सिर्दुवाराणामीक्षितुं कुसुमश्रियम् । असहैरिव विर्मंदीभूय कुन्दैर्निषेवितम्॥१५२॥ उद्यद्दमनकामोदप्रमोदि शिर्शिरैर्द्धिकम् । ययौ नीलगुहां नामोद्यानं त्रिजगदीश्वरः ॥१५३॥ चतुर्भिः कलापकम्।। फाल्गुनश्वेतद्वादश्यां श्रवणे पश्चिमेऽहनि । समं नृपसहस्रेण षष्ठेन प्राव्रजत् प्रभुः ॥ १५४॥ द्वितीयेऽह्नि राजगृहे ब्रह्मदत्तनृपौकसि । अपारयत् पायसेन भगवान् मुनिसुव्रतः ॥ १५५॥ अमरैर्वसुधारादिपञ्चकं तत्र निर्ममे । रत्नपीठं स्वामिपादस्थाने ब्रह्मनृपेण तु ॥ १५६॥ १. श्रावणपूर्णिमायाम् ॥ २. पद्मावतीमहा० मु. ॥ ३. नक्षत्रे ॥। ४. तमाल इव श्यामला छाया कान्तिः यस्य सः ॥ ५. इन्द्रेण ॥ ६. अवसर्पिणीकाल एव सरोवर:, तस्मिन् सरोरुहः कमलसमान: ।। ७. ०गुरुर्भवति मु. ॥ ८. अस्माकम् ॥ ९. प्रावृषि वर्षाकाले भव प्रावृषेण्यः, स चाऽसौ मेघश्च तेन ॥। १०. सर्वत्र स्थितः; सर्वतः पाता. ।। ११.एवं च विंश० खंता ॥। १२. लोकं जगत् प्रीणाति प्रीणयतीति लोकम्पृणस्ततः च्चि: ॥ १३. अज्ञाननाटकम् ।। १४. ० बाल्यक्रीडया० मु.॥ १५. नवीनमुकुलोद्गमात् सदन्तैरिव माकन्दैराम्रवृक्षैः शोभितम् ॥ १६. उद्यन्नवपल्लवतया सजिह्वैरिव आम्रैः शोभितम् ।। १७. मर्मरध्वनिभिः (पर्णानाम् ) ।। १८. सिन्दुवारो लोके नगोड इति प्रसिद्धः वृक्षविशेषः ॥ १९. मदरहितैर्भूत्वा ॥ २०. उद्यद् - विकसद् दमनकपुष्पाणां आमोदेन - गन्धेन प्रमोदि -आनन्ददायि ॥ २१. शिशिरस्य समृद्धिर्यस्मिन् तत् ॥ २२. ०लीनगुहां० पाता. ॥ Jain Education International For Private Personal Use Only १०९ www.jainelibrary.org

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338