Book Title: Trishashtishalakapurushcharitammahakavyam Parva 5 6 7
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 185
________________ १६८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व आरोपयति यः कश्चिदनयोश्चापदण्डयोः । अप्येकतरमद्यैव स उद्वहतु नः सुताम् ।।३३८॥ एकैकशोऽथ दोष्मन्त: खेचरा भूभुजोऽपि च । उपधन्वं समाजग्मुस्तदारोपणकाम्यया ॥३३९।। वेष्टिते पन्नगै रौद्रैश्चापे ते तीव्रतेजसी। नाऽलं बभूवुस्ते स्प्रष्टुमप्यादातुं तु का कथा ? ॥३४०॥ धनु:स्फुलिङ्गज्वालाभिर्निर्यान्तीभिरनेकशः । प्लुष्यमाणा निवृत्त्येयुस्तेऽन्यतोऽधोमुखा ह्रिया ॥३४१।। अथ दाशरथी रामश्चलत्काञ्चनकुण्डलः । गजेन्द्रलीलागमनश्चापोपान्तमुपासरत् ॥३४२॥ वीक्ष्यमाणः सोपहासं चन्द्रगत्यादिभिर्नृपः । जनकेन च साशत निःशङ्को लक्ष्मणाग्रजः ॥३४३।। वज्रमिव वज्रपाणिर्वज्रावर्तं महाधनः । शान्तोरगानलं सद्यः परिपस्पर्श पाणिना ॥३४४॥युग्मम्।। स्थापयित्वाऽध्यय:पीठं नामयित्वा च वेत्रवत् । अधिज्यं विदधे धन्व तद् रामो धन्विनां वरः ।।३४५।। आकर्णान्तं तदाकृष्य रोद:कुक्षिम्भरिध्वनि। धनुरास्फालयामास स्वयश:पटहोपमम् ॥३४६।। स्वयंवरमजं रामे स्वयं चिक्षेप मैथिली। चापाच्चोत्तारयामास रामभद्रोऽपि शिञ्जिनीम् ॥३४७।। लक्ष्मणोऽप्यर्णवावर्त कार्मुकं रामशासनात्। अधिज्यं विदधे सद्य: प्रेक्षितो विस्मितैर्जनैः ॥३४८।। आस्फालयच्च तन्नादबधिरीकृतदिङ्मुखम् । उत्तार्य मौर्वी सौमित्रिः पुन: स्थाने मुमोच च ॥३४९।। ददुः सौमित्रये विद्याधराश्चकितविस्मिता: । अष्टादश निजा: कन्या: सुरकन्या इवाऽद्भुताः ।।३५०।। विलक्षाश्चन्द्रगत्याद्यास्ताम्यद्भामण्डलान्विताः । विद्याधरेन्द्राः प्रययुः पुरं निजनिजं ततः ॥३५१।। अथ मैथिलसन्देशादागाद् दशरथो द्रुतम् । महोत्सवेन जज्ञे च विवाहो राम-सीतयोः ॥३५२॥ तदा च जनकभ्राता कनकोऽपि निजां सुताम् । भरताय ददौ भद्रां सुप्रभाकुक्षिसम्भवाम् ॥३५३।। समं सुतैः स्नुषाभिश्च राजा दशरथोऽपि हि। ययावयोध्यां नगरी नागरैः प्रकृतोत्सवाम् ॥३५४।। पाअपरेधुर्दशरथो राजा चैत्यमहोत्सवम् । ऋद्ध्या महत्या विदधे शान्तिस्नात्रं चकार च ।।३५५।। स्नात्राम्भ: सौविदल्लेन महिष्यै प्रथमं तदा। पश्चात् त्वपरपत्नीभ्यो दासीभिः प्राहिणोन्नृपः॥३५६।। यौवनाच्छीघ्रगामिन्यो दास्यः प्रथममेव ता: । राजीनामार्पयन् स्नात्रपयस्ताश्च ववन्दिरे ॥३५७।। वृद्धत्वात् सौविदले तु शनिवन्मन्दगामिनि। असम्प्राप्तस्नात्रजला महादेवीत्यचिन्तयत॥३५८॥ सर्वासामेव राज्ञीनां जिनेन्द्रस्नात्रवारिणा । प्रसादो विदधे राज्ञा महिष्या अपि मे न हि॥३५९।। तत् कृतं मन्दभाग्याया जीवितेनाऽप्यतो मम । ध्वस्ते माने हि दु:खाय जीवितं मरणादपि ॥३६०।। विमृश्येति प्रविश्याऽन्तर्मरणे कृतनिश्चया। वस्त्रेणोद्वन्द्धमात्मानमारेभे सा मनस्विनी ॥३६१।। तदैवाऽऽगान्नरेन्द्रस्तां तदवस्थां ददर्श च । तन्मृत्युभीत: स्वोत्सङ्गे निवेश्यैवमुवाच च ॥३६२।। कुतोऽपमानादारब्धं दुःसाहसमिदं त्वया ? । किं नाम दैवाद् विदधे मया काऽप्यवमानना ? ॥३६३।। साऽपि गद्गदवागूचे जिनस्नात्रपय: पृथक् । सर्वासां प्रैषि राजीनां भवता न पुनर्मम ॥३६४।। इत्यवोचत सा यावत् तावदागाच्च कञ्चुकी। राज्ञाऽर्हत्स्नात्रवारीदं प्रस्थापितमिति ब्रुवन् ॥३६५। सोऽभ्यषिञ्चच्च तां मूर्ध्नि तेन पुण्येन वारिणा। विलम्बेन किमागास्त्वं ? राज्ञा चैवमपृच्छ्यत ॥३६६।। कञ्चुक्यपि जगादैव वार्द्धकं मेऽपराध्यति। सर्वकार्याक्षमं स्वामिन्! मां पश्य स्वयमप्यमुम् ॥३६७।। ततो मुमूर्षुमिव तं प्रस्खलन्तं पदे पदे । घण्टान्तालिकालोलदशनं वैलिभाजनम्॥३६८।। श्वेतसर्वाङ्गरोमाणं धूलोमच्छन्नलोचनम् । शुष्कमांसासृजं प्रोदुःस्नसं सर्वाङ्गवेपथुम् ॥३६९।। विलोक्याऽचिन्तय राजा स्मो यावन्नेदृशा वयम् । चतुर्थपुरुषार्थाय तावद्धि प्रयतामहे ॥३७०॥त्रिभिर्विशेषकम्।। १. उपधन्व खंता.१-२, पाता. ता.; “नपुंसकाद् वा"(सि.७/३/८९) इति सूत्रेण सिध्यति द्वयमपि ॥ २.०स्पष्टुं मप्यादातुं रसंपा.; "स्पृशादिसृपो वा" (सि.४/४/११२) इति द्वितयमपि साध्यम् ।। ३. “दह्यमानाः" ला.टि. ॥४.०श्चलकाश्चन० खंता.१॥५. स्थापयित्वाऽध्यपीठं च खंता.१; लोहपीठोपरि ।। ६. “धन्वन्" ला.टि. ॥७. भूम्यन्तरीक्षयो: मध्यभागपूरको ध्वनिर्यस्य तत् ।। ८. धनुरास्फालयद् राम: ला. पा. छा. हे. मो. ।। ९. प्रत्यञ्चाम् (दोरी)॥१०. पुत्री: हे. ॥११. ०द्या भ्राम्यद्भामण्डला ला. छा. पा. ॥ १२. पुत्रवधूभिः ।।१३. स्नात्राम्बु पाता. ॥ १४. कञ्चुकिना॥१५. पत्नीनामपरासांतु ला, ला. ॥१६. विहितो खंता.१, पाता. हे. मो. ता. ।। १७. वस्त्रेण बन्धु० ता.; वस्त्रेणोद्बद्धु० कां. ला. मु.; वस्त्रेण बद्ध० मो. ।। १८. पवित्रेण ॥१९. वृद्धावस्था ।। २०. घण्टाया अन्तर्या लालिका-लोलकं तद्वत् लोलाश्चपला दशना-दन्ता यस्य सः, तम् ॥ २१. वलि:-'करचली' इति भाषा ।। २२. प्रादुर्भूतसर्वा० मु. ॥ २३. खंता. पाता. ला. प्रतिषु न ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338