Book Title: Trishashtishalakapurushcharitammahakavyam Parva 5 6 7
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 289
________________ ३८५ ४९७ १४ WW. ar १७३ २८६ ०४ ११८ २९१ २३६ २८९ mma 4.४ms ww m1 ur. ૨૨૮ २६ श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः अथो बिभीषणस्तत्र ८ १ अन्यच्च कनकपुरे ३ १७४ अभिचन्द्रस्य तनयो अथो मुमुचतुः क्रुद्धा० ७ १५२ अन्यथा तु सुखस्पर्शो ९ २१० अभिज्ञानमिदं तेऽत्र १५२ अथो रणस्थे काकुत्स्थे ६ ५६ अन्यदप्यभिधातव्यं २ अभिधानेन गम्भीरां अथो रथस्थं त्रिशिरो० ६ अन्यदा कैकसी स्वप्ने १ अभिधानेनोपमन्योः ४ ४०४ अथोवाच मरुत्तोऽपि ३६६ अन्यदा तु दशग्रीव० अभिधायेति सीतायां अदत्त चन्द्रनगरे अन्यदा धैर्यमालम्ब्य ४ अभिधायेति हा वत्स! ८ ६६ अदृष्टपूर्वोऽवष्टम्भ: २ ३२० अन्यदा नटरङ्गस्थे अभिलाषविप्रलम्भात् २ अद्यप्रभृति ते स्वामी ६ २० अन्यदा रत्नमाली स ४ अभूतामृक्षरजसो अद्य यावद् देवताव० १ १५६ अन्यदा रामभद्रं तु ८ ९८ अभूत् कुलङ्करो राजा ८ अद्याऽपि तव रामेण ६ १३४ अन्यदाऽर्थेन केनाऽपि ५ ३३८ अभूत् समत्सरो रत्न० ५ अद्याऽपि नाकिनो राम० १० १५८ अन्यविद्याधरान् सर्वा० १ अभूदु युद्धं तयोस्तत्र २ अद्याऽपि मम वात्सल्यं ७ अन्यस्य शासनाल्लङ्कां २ अभून्मुशलरत्नं च अद्यैव गृह्यतामेषा ४२७ अन्यानपि तडित्केश० १ ५० अभ्यधात् प्रभवोऽप्येवं २ अद्यैव परिणीय त्वं ५ अन्यान्यप्यशकुनानि १ अभ्यर्णस्थां वंशजालीं ६ १५४ अद्राक्षीद् भ्राम्यतस्तत्र १ अन्या विद्युत्प्रभा नाम २ अभ्यर्णे वरुणपुर्या० ३ अद्वैतैश्वर्यसौन्दर्य अन्येधुर्जातसंवेगो अभ्युत्थानं तदालोके० ११ अधस्तात् स विमानस्य २ अन्येधुर्ववृते युद्धं ९ अभ्येत्य योधयामासू ३ २९० अधित्वदस्तु मे भक्ति० ४ अन्येद्युस्तौ तु कौशाम्ब्यां ८ अभ्रात्यय इवाऽऽदित्यो ४ अधिनिषण्णनि:सस्त० ३ अन्येषुः सुषुवे तत्र ३ अमन्दरोषो मन्दारे ६ अधिरोढुं गुणश्रेणी ११ ९४ अन्येऽपि प्रतियोद्धारो ७ २०६ अमरा अपि नाम्नवा ४ अधीषं नि:सहस्रस्त० ३ ९२ अन्येऽपि बर्बरकूल० १ अमरेन्द्रोऽमरावत्या अधुना त्वं भटम्मन्य० ६ अन्येऽपि बहवः स्वामिन्!६ अमरैर्विदधे तत्र १९९ अधुना दैववैगुण्या० ७ ३०५ अन्येऽपि राक्षसभटा ७ ११६ अमर्षादिन्द्रसैन्येन अधुना नरके तुर्ये १० २३१ अन्येभ्योऽपि प्रदायैवं ८ अमी क्रीडाद्रयो रत्न० ६ १६८ अनन्यमानसा जानु० अन्योऽन्यमौरस्त्राणि ८ १७३ अमी पशुवधात्मानः २ ३८२ अनरण्यनरेन्द्राय ३५८ अन्योऽन्यं स्नेहसम्बन्धं २ १९७ अमीषां वध्यमानानां ७ १८५ अनरण्योगमन्मोक्ष० अन्वनैषील्लक्ष्मणोऽथ ५ अमुना तावदुन्मुक्तै० २ ३५० अनरण्यो नाम राजा ४ अन्वयव्यतिरेकाभ्यां ७ ३२४ अमुष्मिञ्झ्वापदाकीर्णे ८ ३१५ अनलप्रभदेव: सो०५ ३११ अपजहे च तां राज. २२८ अमुष्मिन् भीषणेऽरण्ये ६ ३७ अनलस्तम्भनी तोय० २ ६२ अपनेतुं सत्यमार्या० अमुं प्रातर्हनिष्यामि ५ २८ अनाकर्णितकेनेव १६७ अपयाताऽसुरा! दूरं १० २५१ अमूर्विद्याधरवधू० १० २२४ अनारतमभीष्टस्य ४ २७१ अपरं च ऋतुस्नाता ११५ अयमैश्वर्यकामाभ्या० अनास्थां सर्वथा तेषु ११ ६७ अपरिज्ञातवंशाभ्या० ९ अयं खलु महाधर्मः अनुकूलैरुपसर्गः १० २१६ अपरेधुर्दशरथो अयं पुनर्बज्रको अनुभोक्ष्ये स्वकर्माणि ८ ३२२ अपरेधुश्च किष्किन्धिः १ अयं वराक एकाकी १५९ अनुमन्यस्व दीक्षायै १० १३७ अपरेधुस्तडित्केश: ४४ अयं वराको जनक० ४ अनुरक्ता दशास्यस्य २ ५५८ अपरेऽपि हि भूपाला: ९ १६० अयुध्यमानोऽनागस्क: ६ १५५ अनुरूपमपश्यंश्च ७७ अपवादे चराख्याते अयुध्यमानोऽशस्त्रश्च अनुरूपो वरश्चन्द्र० २ १७९ अपश्यतं युवामादा० २ अयोधनस्वसा सत्य० २ अनुरूपो वर: कोऽस्या ४ २५६ अपश्यन्त इवाऽग्रस्थ० २ अयोध्याबहिरभ्येत्य ९ अनुशिष्याऽथ रामेण ६ १८३ अपसस्नुर्दिवि सुरा ७ २११ अयोध्यां रुरुधुः सैन्यै० १० अनुशिष्येत्यदाद् राम० ८ अपृच्छद् रामभद्रस्तान् ६ २०६ अरक्षके क्षेत्र इवो० २ । अनेककौतुकागारे अप्येकबन्दिने राज्यं ४ अरण्येऽत्रैव चेद् भिक्षा० १० २०१ अनेकगुणसस्यानां ४ २५२ अप्येकबाहस्थाम्ना तान् २ १९ अरे! कपे! क्व याताऽसि ६ २६९ अनेकपृतनाच्छन्न २ २९८ अप्येतावपकर्तारौ २ १२३ अरे! कुत इमे बाणा ४ २८४ अनेकशोङ्कुशीभूतं अबोधयद् दशास्योऽपि ६ १२५ अरे! को रावणो नाम ३ अनेन तातकल्पेन अब्रुवन् मन्त्रिणोऽप्येवं ७ अरे! क्व कुम्भकर्णोऽस्ती०७ १२८ अन्तरीक्षं तयोरस्त्रै० अभज्यत तत: सैन्यं ३ अरे! निर्याहि मत्पुर्या ७ अन्तर्वणं दव इव अभज्यत ससैन्योऽपि ९ अरे! मुमूर्षुणा तेन ३२७ अन्तर्हृदयसन्ताप० अभवन्मम भावोऽयं ७ .. ३०३ अरे! रे! केन वारीदं Jain Education International For Private & Personal Use Only www.jainelibrary.org १५९ ४९ २३७ mor93rw २९ ३६७ ३५५ ९१ Mor . Nov 010 Mm3०० र m ur ४३१ GMG.K0A MMMMMor mor ३२३ ६०

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338