Book Title: Trishashtishalakapurushcharitammahakavyam Parva 5 6 7
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 257
________________ २४० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व स्मृत: श्रुतः स्तुतो ध्यातो दृष्टः स्पृष्टो नमस्कृतः । येन तेन प्रकारेण स्वामिन्! भवसि शर्मणे॥६२॥ स्वामिन्! पुण्यानुबन्धीनि पूर्वपुण्यानि न: खलु । यैस्त्वं दृग्गोचरं नीतोऽसाधारणगतिप्रदः ॥६३।। यथा तथा ममाऽस्त्वन्यत् स्वर्गराज्यादि सर्वतः । मा जातु हृदयाद् यान्तु नाथ! त्वद्देशनागिरः” ।।६४॥ इति स्वामिगुणस्तोत्रं विर्धाय विरते हरौ । जगत्त्रयगुरुर्धर्मदेशनामकरोदिमाम् ॥६५॥ पा“असार: खलु संसार: सरिदूर्मिचलं धनम् । विद्युद्विलाससदृशं शरीरमपि नश्वरम् ॥६६॥ अनास्थां सर्वथा तेषु तद् विधाय विचक्षणः । यतेत यतिधर्माय मुमुक्षुर्मोक्षवमने ॥६७॥ अशक्तस्तद्विधाने चेत् तदाकाङ्क्षी तथाऽपि हि । सम्यक्छावकधर्मायोत्तिष्ठेत द्वादशात्मने ॥६८॥ नयेन्नित्यमहोरात्रं श्रावकस्त्वप्रमद्वरः । धाभिरिति चेष्टाभिर्मनोवाक्कायजन्मभिः ॥६९।। ब्राह्मे मूहुर्त उत्तिष्ठेत् परमेष्ठिस्तुतिं पठन् । किंधर्मा ? किंकुलश्चाऽस्मि ? किंव्रतोऽस्मीति च स्मरन् ।।७०॥ शुचिः पुष्पामिषस्तोत्रैर्देवमभ्यर्च्य वेश्मनि । प्रत्याख्यानं यथाशक्ति कृत्वा देवगृहं व्रजेत् ॥७१।। प्रविश्य विधिना तत्र त्रि: प्रदक्षिणयेजिनम् । पुष्पादिभिस्तमभ्यर्च्य स्तवनैरुत्तमैः स्तुयात् ॥७२॥ ततो गुरूणामभ्यर्णे प्रतिपत्तिपुरःसरम् । विदधीत विशुद्धात्मा प्रत्याख्यानप्रकाशनम् ॥७३॥ अभ्युत्थानं तदालोकेऽभियानं च तदागमे । शिरस्यञ्जलिसंश्लेष: स्वयमासनढौकनम् ।।७४।। आसनाभिग्रहो भक्त्या वन्दना पर्युपासनम् । तद्यानेऽनुगमश्चेति प्रतिपत्तिरियं गुरोः ॥७५।। तत: प्रतिनिवृत्त: सन् स्थानं गत्वा यथोचितम् । सुधीधर्माविरोधेन विदधीताऽर्थचिन्तनम् ॥७६॥ ततो माध्याह्निकी पूजां कुर्यात् कृत्वाऽथ भोजनम् । तद्विद्भिः सह शास्त्रार्थरहस्यानि विचारयेत् ॥७७|| ततश्च सन्ध्यासमये कृत्वा देवार्चनं पुनः । कृतावश्यककर्मा च कुर्यात् स्वाध्यायमुत्तमम् ।।७८।। न्याय्ये काले ततो देव-गुरुस्मृतिपवित्रितः । निद्रामल्पामुपासीत प्रायेणाऽब्रह्मवर्जकः ॥७९॥ निद्राच्छेदे योषिदङ्गसत्तत्त्वं परिचिन्तयेत् । महात्मनां मुनीनां हि तन्निवृत्तिं परामृशन् ॥८०॥ यकृ-च्छकृन्-मल-श्लेष्म-मज्जा-ऽस्थिपरिपूरिता । स्नायुस्यूता बही रम्या: स्त्रियश्चर्मप्रसेविका:॥८१|| बहिरन्तर्विपर्यास: स्त्रीशरीरस्य चेद् भवेत् । तस्यैव कामुकः कुर्याद् गृध्र-गोमायुगोपनम् ॥८२॥ स्त्रीशस्त्रेणाऽपि चेत् कामो जगदेतज्जिगीषति । तुच्छपिच्छमयं शस्त्रं किं नाऽऽदत्ते स मूढधी: ? ॥८३।। सङ्कल्पयोनिनाऽनेन हहा! विश्वं विडम्बितम् । तद् दुःखनामि सङ्कल्पं मूलमस्येति चिन्तयेत् ॥८४॥चतुर्भि: कलापकम्।। यो य: स्याद् बाधको दोषस्तस्य तस्य प्रतिक्रियाम् । चिन्तयेद् दोषमुक्तेषु प्रमोदं यतिषु व्रजन् ।।८५।। दुःस्थां भवस्थितिं स्थेम्ना सर्वजीवेषु चिन्तयन् । निसर्गसुखसर्गं तेष्वपवर्ग विमार्गयेत् ।।८६।। जिनो देव: कृपा धर्मो गुरवो यत्र साधवः । श्रावकत्वाय कस्तस्मै न श्लाघेताऽविमूढधी: ? ॥८७|| जिनधर्मविनिर्मुक्तो मा भूवं चक्रवर्त्यपि । स्यां चेटोऽपि दरिद्रोऽपि जिनधर्माधिवासितः ॥८८॥ त्यक्तसङ्गो जीर्णवासा मलक्लिन्नकलेवरः । भजन् माधुकरी वृत्तिं मुनिचर्यां कदाऽऽश्रये? |८९॥ त्यजन् दुःशीलसंसर्ग गुरुपादरजः स्पृशन् । कदाऽहं योगमभ्यस्यन् प्रभवेयं भवच्छिदे ? ॥९०॥ महानिशायां प्रकृते कायोत्सर्गे पुराद् बहिः । स्तम्भवत् स्कन्धकषणं वृषाः कुर्युः कदा मयि ? ॥९१|| वने पद्मासनासीनं क्रोडस्थितमृगार्भकम् । कदा घ्रास्यन्ति वक्त्रे मां जरन्तो मृगयूथपा: ? ॥९२|| शत्रौ मित्रे तणे स्त्रैणे स्वर्णेऽश्मनि मणौ मदि। मोक्षे भवे भविष्यामि निर्विशेषमतिः कदा ? ॥१३॥ अधिरोढुं गुणश्रेणी नि:श्रेणी मुक्तिवेश्मनः। परानन्दलताकन्दान् कुर्यादिति मनोरथान् ॥९४||सप्तभिः कुलकम्।। इत्यहोरात्रिकी चर्यामप्रमत्त: समाचरन् । यथावदुक्तवृत्तस्थो गृहस्थोऽपि विशुध्यति” ॥९५॥ श्रुत्वेमा देशनां भर्तुर्बहवः प्राव्रजज्जना: । कुम्भादयो गणधरास्तत्र सप्तदशाऽभवन् ॥९६।। १. यस्त्वं मु. ॥२. विधीय मु.॥३. चलर्मिचलं मु.॥४. अप्रमादी॥५. पुष्प-नैवेद्य-स्तवनैः ॥६. भक्तिः ।। ७. मध्या० खं.१-२, पाता. मु.॥८. योषित्-नारी तदङ्गस्य सत्तत्त्वं-याथार्थ्यम् ॥ ९. स्नायुः स्यूता खं.१, पाता. ॥१०. चर्मभस्त्राः ॥११. गृध्र-शृगालेभ्यो रक्षा ॥१२. सङ्कल्प एव योनि: उत्पत्तिस्थानं यस्य कामस्य तेन ॥१३. दुर् उपसर्ग: खन् धातुः; कष्टेन-कष्टं वा खनामि-खननं करोमि ।।१४. स्थैर्येण ।।१५. निसर्गत: सुखं-तस्य सर्गो(सर्जन) Jain Education "यस्मिन तम ॥ १६. प्रकृतकायो० मु. रस्वीपा. ॥१७. ०श्रेणिं निःश्रेणिं खं.१, पाता. 11ly www.jainelibrary.org


Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338