Book Title: Tribhuvansinh Kumar Charitram Author(s): Shravak Hiralal Hansraj Publisher: Shravak Hiralal Hansraj View full book textPage 7
________________ त्रिभुवन - ततस्तैः कुमारस्य हितशिक्षा दवा, सोऽपि हस्तयुगलं मस्तके चटाप्य प्रधानादीनां पुनर्नवा चलितः, नगरकारे प्राप्तः, तत्र क्षणमेकं स्थित्वा विदगादि विलोक्य चिंतितं, यतः कालु. हरिणहोलाही वायसतित्तिरमोर / / स विलिङ सावमा पट्टीप न लग्ग चोर // 1 // निगमे वामतः श्रेष्टो / प्रवेशे दक्षिणः शुनः // पृष्टश्चन्नैव गंतव्यं / सन्मुखः धनंजकः ॥शा इति जव्यशकृनानुसारेणेशान दिशंप्रति घन चिंतितं, तावता प्रधानपुषैः परस्परं विमृश्य सपलाण एकोऽश्वो जनदस्ते प्रेषितः, तेन कुमारसमीपभागत्य कधिनमयं वाजी प्रधानःप्रे. वितोऽस्ति तद गृहाण? तदा कुमारेण चिंतितं तैनव्यं कुन. यतः--यमीश्र रसायण अ. गली / मायनाय गुरु सीस // जे नवी मन्न बापमा / ते कलीया सविदीस // 1 // त. तो जनस्य मुत्कलाप्य तदश्वारुढोऽसौ चलितः, मार्गे ये म्वदेशिका लोका मिति तेषां प्र. यामप्र हितवचनानि शृण्वानश्चक्षति. यतः-मिष्टवाक्य प्रदानेन / सर्वे तुप्यति जैतवः / तम्मानदेव वनव्या वचने किंदरिता ॥१॥ततस्तेन नितिनं तत्र गम्यते यत्र मां न कोऽप्युपलक्षयति. एवं विमृश्य स्वदेश मुक्त्वा परदेशप्रति जगाम. संध्यायां कापि न. -Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52