Book Title: Tribhuvansinh Kumar Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 24
________________ त्रिभुवन चरित्रं // 22 // हस्तमोचने च चतुःसखीयुतहयगजरत्नकूलाधनेकप्रानृतनृतानि चत्वारिं प्रवहणानि राझा तस्मै कुमाराय दत्तानि. ततो राज्ञा महताम्बरेण स कुमारः परिवारपरिवृत श्रेष्टिनः जतारके प्रेषितः. अथासौ कुमारः कौतुहलानि विलोकयन् परिवारपरिवृत्तो नगरमध्ये मन् | पौराणां तांबूलादिदानेन तान् रंजयति. अथ कियदिनेष्वेवं गतेषु श्रेष्टिना स्ववस्तुक्रयवि. क्रयादिप्रांत कुमाराय विझतं, अथाहं प्रवहण स्थितो मम देशंप्रति यामि, तव च किमिच्छा वर्तते? कुमारेणोक्तमहमपि त्वया सहैवागमिष्यामि. ततः कुमारेण स्वपल्यै राजकुमार्यै स्वगमनेच्छा कथिता, कुमार्या च स्वजनन्यै झापितं, राज्यापि च राज्ञे तत्कथितं. तदा | राज्ञा श्रेष्टिनमाकार्य महताग्रहेण कमारः पंचदिनं यावत्तत्रैव स्थापितः, अथ पंचदिनानं तरं राज्ञा चत्वारि प्रवहणानि प्रगुणीकृतानि, एकस्मिन् प्रवहणे हस्तिनः, द्वितीये हयादयः, तृतीये सुजटादिसैन्यं, चतुर्थे च सकलपरिवारपरिवृता निजपुत्री स्थापिता. एवं तानि चत्वारि प्रवहणानि राझा कुमाराय समर्पितानि. समुद्रतीरं यावच्च राजादयस्तत्प्रेषणाय प्राप्तः. यतः-नमंति फलिता वृदा / नमंति विबुधा जनाः // शुष्ककाष्टो हि वृक्षश्च / भज्यते च 22 //

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52