Book Title: Tribhuvansinh Kumar Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 35
________________ त्रिभुवन चरित्रं // 33 // दीनां सर्वेषां लोकानांच दर्शिता.सर्वैरपिलोकःकरेधृत्वासाविलोकिता, परंतत्र किमपिसिखितं तैन दृष्टं, सर्वेऽपि मौनं स्थिताः. तदा तेन वृद्धेनोक्तंयः कोऽपि विशुफाहिजकुलोत्पन्नःसत्यवादी च भविष्यति, सइमांवहिकांवाचयितुं समर्थो भविष्यति. परं / यामास. सर्वैरपि हास्येन वृप्रति प्रोक्तं, अहो! वर्यादरामेतां वहिका त्वमेव वाचय? ततोऽसौ शठस्तां लोकसमक्षं ताः कन्या दिश्य वाचयितुं लग्नः. नो कन्यकाः! युष्मवृत्तांतं. यूयं शृणुत ? पूर्वकन्या वाहिन्यां समारुह्य निजसंकेतस्थाने ईश्वरप्रासादे प्राप्ता. तत्र छारेऽश्वमेकं दृष्ट्वा सहर्षा सा देवकुलमध्ये प्रविष्टा, तत्रैककोणे तयैकः कुमारः सुप्तो दृष्टः, ततस्तया | वादितः परं स नावदत्, तदा तया कन्यया निजसख्यै कथितं, मातापितरौ विमुच्य सोऽत्रागतोऽस्ति, अतस्तहिरदेण स न वदति. तदा सख्या कथितं परमत्र विलंबो न कार्यः, इत्युक्त्वा तयांगुष्ठमोटनेन स उत्थापितः, तदा तस्य मुखं दृष्ट्वा कुमार्योक्तं नूनं स एष नास्ति. ततस्तं देवगृहछारे समानीय चंद्रोद्योतेन तस्यास्यं वीक्षितं, कन्यया चोक्तं कोऽप्ययं महारूपस्वी कुमारोऽस्ति, परं यादृशं रूपमस्ति, तादृशं तस्य चातुर्यमपि ज्ञातुं पुज्यते. त्त

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52