Book Title: Tribhuvansinh Kumar Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 45
________________ चरित्रं त्रिभुवन / / च नेर्यादिवा जित्राणां नादैरंबरं पूरयन् सैन्यसहितोऽसौ निजनतुःप्रियाजियुतोऽग्रे चचाल. // 43 // मार्गागताः सर्वेऽपि राजानस्तनीत्या प्रानृतयुतास्तत्सन्मुखं समायांति, तस्याज्ञां च मानयि स्वा सेवार्थ स्वस्वसैन्ययुतास्तस्य सार्थे चलंति. यतः-याझानंगो नरेंजाणां / महतां मानखंमनं // पृथग् शय्या च नारीणा-मशस्त्रो वध उच्यते // 1 // एवं प्रयाणं कुर्वन् स त्रिजुवनसिंहकुमारो निजसैन्ययुतः क्रमेण स्वप्रथमत्रीपुण्यश्रीपितुर्नगरासन्नं प्राप्तः, तदा तस्या रंगावत्या नगर्या रंगसेनानिधो राजापि प्रौढसैन्यागमनं विज्ञाय मनसि जीतोऽश्वादिप्रानुतयुतस्तस्य सन्मुखमागतः. ततोऽसौ रंगसेनो यावदश्वादुत्तीर्य तस्य कुमारस्य प्रणामं कर्तुं प्रवृत्तस्तावत् पुण्यश्रीसख्या प्रोक्तं, भो कुमारेंद्र! अयं रंगसेनो राजा तव पत्न्याः पुण्यश्रियः पिता तव च श्वशुरोऽस्ति. तत् श्रुत्वा स त्रिजुवनसिंदकुमारोऽपि निजतुरंगादुत्तीर्य तत्सन्मुखं चागत्य प्रणामपूर्व तं समालिंग्य करे धृत्वाग्रे चचाल. इतः पुण्यश्रीप्रहितः स पारामि कोऽपि तस्य रंगसेनराज्ञः पार्श्वे समागत्य प्रोवाच, भो नरेंड! तव पुत्री पुण्यश्रीनमनपूर्व 12 तव कुशलं पृति. तत् श्रुत्वा विस्मितो राजा तं पप्रल, जो बारामिक! सा मे पुत्री कुत्रा- 43 //

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52