Book Title: Tribhuvansinh Kumar Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________ त्रिभुवन चरित्रं // 44 // स्ति ? तेनोक्तमत्रैवास्ति, अथारामिकेणाहता पुण्यश्रीरपि तत्रागत्य स्वपितुश्चरणयोर्ननाम. ततस्तेन त्रिजुवनसिंहकुमारेणापि निजश्वशुरस्य तस्य रंगसेनभूपतेरतीव सन्मानं कृत्तं, य- || तः-उत्तिष्टंति निजासनानतशिरः पृखंति च स्वागतं / संतुष्यंति हसंति यांति च चिरं प्रे. मांचितं संगम // सिंचंतो वचनामृतेन हृदयं संतः समीपागताः। किं किं न प्रियमाचरात हि जने स्वीये च संमीलिते // 1 // ततो राजा तां निजतनयां खोत्संगे संस्थाप्य प्रोवाच, हे न ! यत्त्वं मिलिता तसव्यं जातं. तव माता च त्वहिरहदुःखेनातीवदुःखिता जातास्ति. ततो राा निजराझीसहितं सर्वमपि कुटुंबं तत्राकारितं, ततस्ते सर्वेऽपि चिरमिलितां तां विलोक्य परमानंद प्राप्ताः. ततस्तस्य त्रिजुवनसिंहकुमाराज्ञया राक्षसपुत्र्या धनश्रिया चिंतातामणिं पूजयित्वा तत्प्रभावेण मनोहर आवासः कृतः, तत्र सर्वप्रकारा सामग्री च प्रगुणीकृता. ततस्तत्र तं रंगसेनं नूपति रंगावतीराइयादिसकलकुटुंवयुतमाकार्य कुमारो विविधरसवत्या भोजयामास, यतः-सूमं गोध्रमचूर्ण घतगुडसहितं नालिकेरोरुवं / एलापत्रादिसुं वीमरिचतजयुतं पेशलं नागपुष्पं // पक्का ताने कटाहे टलपटलतले पावके मंदकांतौ / ध. // 44 //

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52