Book Title: Tribhuvansinh Kumar Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________ त्रिभुवन // 45 // न्यैहेमंतकाले प्रचुरघृतयुता मुंज्यते लापनश्रीः // 1 // वटकममकमोद कलापसी / घृतसम. न्वितघेवरपूपकाः // घनदधीनि नवंत्यशने यदा / तदशनं विबुधैः परिकीर्तितं // 2 // एवं जोजनानंतरं तेन कुमारेण तेषां नूपादीनां सर्वेषां वरवस्त्राभूषणेः परिधापनं कृतं. ततस्तेन तदिने स राजा परिवारसहितस्तत्रैव रक्षितः. अथ प्रभाते स रंगसेनो राजा निजपुत्रीयुतो यावन्नगरमध्ये गमनायोत्सुकोऽनवत्, तावत्तस्याः पुण्य श्रियः सख्या कुमारसन्मुखं विलोकितं. कुमारेण च श्रेष्टिसन्मुखं विलोकितं. ततः श्रेष्टिन आझया स बारामिको नृपेण सह नग 10 रमध्ये गतः, तेन च तत्र तयोर्नुपराइयोः सर्वोऽपि पूर्ववृत्तांतो गदितः. अथातीवहृष्टेन नृपेण निजपुत्र्यास्तस्याः पुण्यश्रियः पाणिग्रहणं महोत्सवपुरस्सरं तेन विजुवनसिंदकुमारेण सह| कारितं, हस्तमोचने च तस्य गजहयादिकं वहुद्रव्यं दत्तं. ततो राज्ञा महोत्सवपूर्वकं तस्य / निजजामातुः स्वनगरप्रवेशः कारितः, अथ तत्र स्थितः कुमारोऽपि लीलां कुर्वन् नानावि| धानि विषयसुखानि भुक्ते. यतः-गीतशास्त्रविनोदेन / कालो गति धीमतां // व्यसनेन हि मूर्खाणां / निद्रया कलहेन वा // 1 // अथ स रंगसेनो राजापि तयोर्दपत्योर्दुर्लजं मेलापइं // 4 //

Page Navigation
1 ... 45 46 47 48 49 50 51 52