Book Title: Tribhuvansinh Kumar Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 41
________________ त्रिभुवन चरित्रं तत्क्षणं तत्र वेलाकूले ईश्वरप्रासादकारे प्राप्तः. तदा तेन कुमारेण तत उत्तीर्य कन्याय प्रो. तं नो कन्ये! अथ त्वं पेटामंचकादि गृहीत्वा देवकुलमध्ये गब ? तत्र च त्वयेदं सर्वमपि तव समीपे स्थाप्यं, अहं च स्नानं कृत्वाधनैव समागमिष्यामि. यतः-नानं नाम मनःप्रसादसदनं दुःस्वप्नविध्वंसनं / शौचस्यायतनं प्रलापहरणं कामाग्निसंदीपनं // रूपद्योतिकरं वपुःसुखकरं संवर्धनं तेजसः / स्त्रीणां मन्मथकारकं सुखकर स्नाने दशैते गुणाः // 1 // ततः सापि देवकुले गत्वा तत्रस्थकन्यासमीपे समुपविष्टा. इत्युक्त्वा तेन तस्यै कन्याय प्रोक्तं, भो न! ममुक्तं सर्वमिदं सत्यं वा न? कन्ययोक्तं जो वृक्ष त्वदुक्तं सर्वमपि सत्यमस्ति. परं कथय ? स कुमारः क्वास्ति? कदा च मम मिलिष्यति? अथ तेन वृद्धेन नृपायोक्तं, भो राजन्! मयैषा तृतीयापि कन्या वादितास्ति. राझोक्तं नो वृक्ष! त्वया जव्यं कृतं, नूनं त्वं सर्वकलोपेतो गुणवान् परोपकारी चासि. यतः-पिबंति नद्यः स्वयमेव नांजः। खादंति न वाफलानि वृक्षाः / अंजोधराणामदकस्य धारणं / परोपकाराय सतां विभूतयः // 1 // ननं स्वयास्माकं सर्वेषामपि प्रमोदो जनितोऽस्ति, अथ त्वं निजं मूलस्वरूपं प्रकटय? तव बह

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52