Book Title: Tribhuvansinh Kumar Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 42
________________ त्रिभुवन चरित्रं // 40 // किमुच्यते? मदुक्तं प्रमाणं कुरु ? तत् श्रुत्वा तेन वृशेन तमीश्वरार्चकंप्रति प्रोक, भो अर्चक! पुष्पाणि समानय ? यथोपक्रमः क्रियते. तन्निशम्य तेनार्चकेनापि तूर्ण जातिकुसुमानि समानीय तस्यार्पितानि. ततस्तेन वृद्धेन तत्पुष्पांजलिमध्यस्थापितां मूलिकामाघ्राय निजरूपपरावर्तनं कृतं. तत्क्षणमेव स स्वमलस्वरूपं धारयन् युवा कुमारो जातः, अथ तं सुरसमरूपं दृष्ट्वा सर्वेषां प्रमोदः समज नि. यतः-स्वकार्यपरकार्येषु / यस्य बुद्धिः स्थिरा जवेत् // तस्यैवात्र हि पांमित्यं / शेषाः पुस्तकवाचकाः॥१॥ अथातीवहृष्टो राजा तं कुमारं नगरमध्ये नीत्वा महामहोत्सवपूर्वकं तेन सह स्वसुतायाः पाणिग्रहणं कारितं, हस्तमोचने च तस्य हयगजा- 15 दिकं बहुविधं व्यं राज्ञा दत्तं. पश्चात्तया राक्षससुतया स्वचिंतामणिचतुष्कमाकार्य पूजयि. त्वा च तन्मध्यादेकस्य प्राक्तं जो चिंतामणे! त्वमत्र नवीनावासान् कुरु? तत्क्षणमेव हेन र. लेन तत्र नवीना गवाक्षालिमंमिता आवासाः कृताः. द्वितीयेनाश्वादिकं सर्व सैन्यं प्रकटी. कृतं. तृतीयेन रत्नेन सकलापि विविधप्रकारा मनोहरा रसवती निष्पादिता. चतुर्थेन रत्नेन। |च वाकूलनालिकेरप्रगीफलपत्रलवंगादिकं सर्व मेलयित्वार्पितं. ततस्तया राक्षसकन्यया तं |6||40||

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52