Book Title: Tribhuvansinh Kumar Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 37
________________ चरित्रं त्रिभुवन / बारामिको वसति, तं रसवतीनिष्पादनाय कथयामि. ततः कन्येच्या स ारामिकपार्श्वे // 35 // गतः, तत्र च सनार्य तमारामिकं प्रणम्य तेनोक्तं नो यारामिक ! वयं तव प्राघूर्णकाः समा गताः स्मः, तत् श्रुत्वा हृष्टेन तेनारामिकेण तस्य कुमारस्यासनं दत्तं, कथितं च कार्य समादिश? तदा तेन कुमारेणोक्तं सपरिवाराणामस्माकं नोजनाय रसवती कार्या. ततस्तेनारा. मिकेणोक्ता तनार्या कमारार्पितान्नघृतादिनिर्मनोहरां रसवती निष्पाद्य तान् सर्वान भोजयामास. हयानामपि तृणपानादि दतं, सर्वेषां संतोषो जातः. ततः सर्वैरपि परस्परं विमृष्टं, तेन स कुमारस्ता कन्यां सखीयुतां तस्य मालिकस्य गृहे संस्थाप्य स्वयं चाग्रे चचाल, एवं गतस्य तस्य चाद्य षएमासोपरि दिनत्रयं जातमस्ति. एवं भो कन्ये! अस्यां वहिकायां लि. खितस्तव संकेतो मया वाचितस्त्वया चात्र नूपादीनां समदं श्रुतः; यदि तवायं संकेतः सत्यो जवेत्तदा वद? तदा प्रथमकुमार्योक्तमतनं तत्कुमारसंबंधं कथय ? स च मम कदा मिलिष्यति? इति श्रुत्वा तेन वृजेन नपाय प्रोक्तं, हे राजन! विलोकय? मयैका कन्या प्रथमं वादितास्ति. राज्ञोक्तं ज्ञातं, ननं त्वं निपुणोऽसि. अथ हितीयामपि तथैव वादय? // 5 //

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52