Book Title: Tribhuvansinh Kumar Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 28
________________ चरित्रं त्रिभुवन शून्यनगरे समागतः ? इति चिंतयंती सापिमौनेनैव तत्र स्थिता. तदा कुमारेण चिंतितं-दिह्रो // 26 // जो नवि बालव / कुसल न पूजे वत्त // तिहि घरे किमही न जाइयें / रे हायडा नीसत्त // 1 // अथ तया कुमार्या चिंतितं कोऽप्ययं साहसिको महापुरुषो दृश्यते, अतः पूर्व तमाकार्य तस्य प्रतिपत्तिं करोमि, पश्चाच्चात्रागमनकारणं पृलामि. इति विचिंत्य तया दोलात्समुत्तीर्य, तत्सन्मुखं चागत्य, मधुरवचनैश्च तमाकार्य जव्यासने चोपाविश्य हेमजाजने च पानीयमानीयोक्तं, जो कुमार! हस्तपादमुखादि प्रक्षाक्ष्येदं शर्करापानीयं पिब? एवं पानीयपानानंतरं तया तस्मै द्राक्षादिविविधसुखनक्षिका समर्पिता. कुमारेणापि तत्सन्मुखं विलोक्य तत्सर्व नुक्तं. ततः संतुष्टेन कुमारेणोक्तं-राकाशशांकाकृतिचारुवक्त्रे / वाणीपराभूतसुधावरित्रे // लावण्यपात्रे मृगसावनेत्रे। निर्दोषगात्रे त्वयि मेऽस्तु नक्तिः // 1 // ततस्तया कन्यया प्रोक्तं भो कुमार! महाभीषणेऽस्मिन् शून्यनगरे तवागमनं कुतो जातं? कुमारेणोक्तं-ज्युं ज्यु पडे विपत्तमी / त्युं त्युं सहे शरीर // फूले बीटे फूहव्यो / घाणी चहे करीर // 1 // हे बाले! त्वं मां किं पृबसि? इत्युक्त्वा कुमारेण समुपतनादियावत्सवोंऽपि निजोदंतस्तस्थाग्रे

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52