Book Title: Tribhuvansinh Kumar Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________ त्रिभुवन // 29 // मंचकः किं किमपि कार्य करोति? तयोक्तमत्र समारुह्य यत्र कार्य स्यात्तत्र गम्यते, एष राक्षचरित्रं सोऽपि कदाचिदत्रोपविश्य कुत्रापि याति, कार्य च कृत्वा पुनरत्रैव तदुपविष्टोऽत्र समायाति. कुमारेणोक्तं तर्हि आवाभ्यामत्रोपविश्य गम्यते. परं त्वं कथयैष मंचकः कियत्प्रमाणं भारमुत्पाटयिष्यति ? कन्ययोक्तं बह्वपि. पुनरपि कुमारेण पृष्टमस्मिन् मंजूषात्रये किमस्ति? तयोक्तमेकस्यां मंजूषायां चिंतामण्यादीनि सर्वजातीयरत्नानि संति, द्वितीयस्यां च दीरसमुद्रसमुज्ज्वलरवानि विद्यते, तृतीयायां च विविधाभरणदकलादीनि संति. इति श्रुत्वा तेन बुद्धिमता कुमारेण तन्मंजूषात्रयमुत्पाट्य मंचकोपरि स्थापितं. ततस्तेन कुमार्य प्रोक्तं त्वमत्र मंचके समुपविश? तत् श्रुत्वा सा कन्यापि हृष्टा तत्रोपविष्टा. ततः स कुमारः स्वयमपि तत्रोपविष्टः, ततस्तेन तं मंचकुमुद्दिश्योक्तं भो मंचक! अथ यत्र | वेलाकूले श्रीईश्वरप्रासादे ममागेतनकन्यास्ति तत्र याहि ? इत्युक्तः स मंचकोऽपि तत श्रा- | | काशे उड्डीय शीघ्रमेव तत्र स्थाने प्राप्तः, सोमवारदिने च तदेवगृहछारे गत्वा स्थितः, तत तेन कुमारेण मंचकादुत्तोर्य तस्यै कन्याय प्रोक्तं, नो सुलोचने! अथ त्वमेनं मंचकं मजू-18|॥२९॥

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52