Book Title: Tribhuvansinh Kumar Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 25
________________ चरित्रं त्रिभुवन / नमेन हि // 1 // अथ श्रेष्टिना सह स कुमारः सर्वेषामुत्कलाप्य समुहं च पुष्पाक्षतादिभिर्वर्धाप्य // 23 // प्रवहणे समुपविष्टः. पवनापूरितानि प्रवहणानि चाग्रे चलितानि. इतः केनचिददृष्टेन श्रेष्टिकि करेण रात्रौ स कुमारः कुणबुड्या समुत्पाट्य समुद्रमध्ये पातितः. इतः केनचित् समीपस्थापछीव्यंतरेण स जग्नपोतकाष्टोपरि स्थापितः. अथ प्रभाते तेन श्रेष्टिना स कुमारः प्रवहणे न दृष्टः, ततो हृदि बहुदुःखं धारयन् रुदनपूकारं स चकार. कन्यासख्यादीनां चापि पुःखभरेण मूळ जाता. मूर्नानंतरं विलापं कुर्वती तां राजकुमारिकां स श्रेष्टी मधुरालापैराश्वासया. मास. ततः कुमार्या श्रेष्टिने प्रोक्तं, हे तात! संप्रति हर्मजछीपो हि समासन्नो वर्तते, अतः | प्रवहणानि तत्र प्रेरय ? पुनः कुमार्या विचार्य प्रोक्तं, हे तात! तत्र गत्वाथाहं मातापित्रोर्मुखं / कथं दर्शये? अतस्तत्र पुनर्गमनान्मरणमेव वरं. श्रेष्टिनोक्तं हे पुत्रि! अथ त्वं खेदं मा कुरु? धर्मप्रजावेण नूनं तव पतिसंगमो नविष्यति, यतः-धर्मतः सकलमंगलावल। धर्मतः सकलसौख्यसंपदः // धर्मतः स्फुरति निर्मलं यशो। धर्म एव तदहो विधीयतां // 1 // इतः कोऽपि विद्याधरो निजपत्नीसहितो विमानस्थितस्ततो गगनमार्गेण गठन्नासीत्. समुझे प्रवहण

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52