Book Title: Tribhuvansinh Kumar Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________ त्रिभुवन // 14 // मार्गे प्रीतिगोष्टी कुर्वतस्तेऽग्रे गच्छति. एवं गच्छतां तेषां कियदिनानंतरमेकं नगरं समागतं, तन्नगरासन्ने चैका वाटिकास्ति, सोपानकश्रेणियुतं चैकं वर्यतटाकं समस्ति. यतः-सरस्यं. जोलहर्यभो-गजायंबुजषट्पदाः // हंसचक्रादयस्तीरे / वर्यस्त्रीपथिकेलयः // 1 // वाटिकासमीपे तटाकतीरे चैकमीश्वरदेवकुलं दृष्ट्वा कन्यया प्रमोदेनोक्तं, भो कुमार! यद्यत्र स्थाने स्थित्वा भोजनादिसामग्री क्रियते तदा नव्यं, यतः-अन्नं वै प्राणिनां प्राणा / अनमोजः प्रदौषधी // तस्मादन्नसमं रत्नं / न नूतं न नविष्यति॥१॥ इति श्रुत्वा कुमारेण सा वाहिनी देवकुलासन्ने बोटिता, इयत्रयं च पार्श्वे बकं. अथ तत्र वाटिकायामेक यारामिको जार्यादिपरिवारोपेतो वसति. ततः कन्यया सुवर्णकटंक कर्षयित्वास कुमारायार्पितः, कथितं च जो कुमार! नगरमध्ये गत्वान्नादिकमानय ? अहं तु सखीयुतात्र स्थितास्मि. ततः कुमारो / नगरमध्ये गत्वा वणिग्हढे वणिजे स्वर्णटकं समान्नादिकं मूल्येन जग्राह. अथ तत्सर्व लात्वा पश्चालित्वा यावत्स नगरप्रतोली प्रातस्तावत्तत्र स्थितेन धनसारख्यव्यवहारिणा स पृष्टः, भो कुमार! किं त्वं मम सार्थे समेष्यसि ? कुमारेणोक्तं कुत्र? श्रेष्टिना कथितमहं वाणि. H // 15 //

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52