Book Title: Tribhuvansinh Kumar Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 21
________________ त्रिभुवन चरित्र च ममात्र पुनरागमनं यथा स्यात्तथा त्वया कार्य. इत्युक्त्वा श्रेष्टिना सह स प्रवहणे समा. रूढः. अथ स कुमारः प्रवहणे स्थितःश्रेष्टिना सह कवित्वगीतादिविनोदं कुर्वन् सुखेन गलति. यतः-गीतशास्त्रविनोदेन / कालो गति धीमतां // व्यसनेन हि मूर्खाणां / निजया कल हेन वा // 1 // एवं कियदिनानंतरं देमेण स श्रेष्टिना सह हर्मजहीपे प्रातः. श्रेष्ट्यपि प्रवहणादुत्तीर्य मनोहरं प्रानृतं गृहीत्वा तत्रत्यराजानं मिलितुं कुमारेण सह चलितः, यतः-रिक्तपाणिर्न पश्येत / राजानं देवतां गुरुं / नैमित्तिकं च वैद्यं च / फलेन फलमादिशेत् // 1 // अथ गृहीतप्रानृतो नृपोऽपि तहिनयादिगुणेन रंजितस्तन्निवासाय नव्यं प्रासादमर्पयामास. ततः श्रेष्टिना विक्रयार्थ निजं सर्वमपि क्रयाणकं प्रवहणादुत्तारितं, परं तत्रत्या व्यवहारिलोकास्तत्सर्व स्तोकमूल्येन मार्गयंति. यतः-व्याजे स्याद द्विगुणं वित्तं / व्यवसायेन चतुर्गुणं क्षेत्रे शतगुणं प्रोक्तं / पात्रेऽनंतगुणं स्मृतं // 1 // तदा कुमारेणोक्तं नो श्रेष्टिन्! अधुना त्वया स्वस्थतयैव स्थेयं, ये केऽपि वस्तुग्राहका समेयुस्तेषां त्वया तहस्तु दर्शनीयं, परं तछिकयो न विधेयः. इति कुमारवचसा श्रेष्टिनापि तत्सर्व वस्तु तथैव स्थपितं. अथ किय दिनानंतर- // 19 // S

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52