Book Title: Tribhuvansinh Kumar Charitram Author(s): Shravak Hiralal Hansraj Publisher: Shravak Hiralal Hansraj View full book textPage 8
________________ त्रिभुवन चरित्र - गरासन्नदेवकुले स्थित्वा प्रजाते ततः समुत्थाय हितीयदेशे गति. यतः-तिणि देसन जाई / जिहिं थप्पणुं न कोय / सेरी सेरी हीमतां / सिकि न पुचइ कोई // 1 // अनु. कमेण मार्गे गछन् स परराज्यसीम्नि प्राप्तः, तत्रापि किमपि महन्नगरं दृष्टं, तन्नगरासन्ने विविधवृक्षयुतैका वाटिका दृष्टा, तत्रारामिको वसप्ति, तत्र वाटिकासन्नं सजवं विपुलं तटाकमस्ति, नसीरे देवकुलमस्ति. ततोऽसौ वाटिकामध्येऽश्वं वश्या स्वयं निषधारामिक याकारितः, प्रोक्तं च दयस्य चारिखाणपानीयमानीयतां, अहमपि च बुजुक्षितोऽम्मि, यतः---यादोरूपविनाशिनी कृशकरी कामस्य विध्वंसिनी / पुत्रत्रातुकलत्रवेदनकरी लजांच निर्नाशिनी // ज्ञानं मंदकरी तपः क्षयकरी धर्मस्य निमलिनी / सा मां पीमति सर्वदोषजननी प्राणप्रहारी द्वधा ॥२॥तदारामिकेग गुण निष्पन्नं सालंकारं कुमारं दृष्टा महन्नति जरेण निजगृहे समाकार्य तस्य सर्वप्रकारेण भोजनं दत्तं. तदन कुमार संतुष्टः सन् वदतिसंगीतानवगीतरुपरमणीक प्रेरकस्तूरिका-श्रीखंमागुभ्वाजिवारणमणिस्वर्णादिवस्तु नरः // संगे शस्यसुखं करोति विरहे दुःखं करोत्यंगिनां / सद्यः प्रीतिकरं तदन्नमनघं यत्तेन देयं बुधैः // 6 //Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52