Book Title: Tribhuvansinh Kumar Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 9
________________ त्रिभुवन / // 1 // तत्रारामिकभार्यादिसमस्तकुटुंबसार्थे परस्परं मिष्टगोष्ट्यालापादि कुर्वन् स परमप्री- चरित्रं तिपात्रं बभूव. अथैकदा कुमारेणोक्तं जो बारामिका स्मिन्नगरे का का वार्ता ? किं किमपू. | र्वमस्ति ? तेनोक्तमहो कुमार! शृणु ? अस्मिन्नगरमध्येऽतीववक्ता सर्वशास्त्रवेत्ता सुधीमानेक | उपाध्यायो वसति, तत्पावें राजामात्यमंत्रिव्यवहारिपुत्र्यादयो पति. तन्मध्ये राज्ञः पुत्री व्यवहारिपुत्रं च तुव्यपाठपरौ ज्ञात्वोपाध्यायेन तो सहाध्यायिनौ कृतौ. अथानुक्रमेण नृपपुत्रीव्यवहारिपुत्रयोः परस्परं प्रीतिर्जाता, यतः-जिम पालिका धम्म / श्रावणुं आपणुं हो // बेह न अप्पड तस्स / मित्तत्तण तिम पालेड॥१॥ मनुष्येभ्यो वरो मत्स्यः / सत्यस्नेहप्रपालकः // याब्वोः क्रियते जिन्न-स्तदात्मानं विमुंचति॥२॥ किंबहुना ? यत्र तत्र सर्वाणि कार्याणि तो परस्परं संमीय कुर्वतः, एकैकं विना क्षणमपि न तिष्टतः. अथानुक्रमेण तो सर्वशास्त्रपारंगतो जातो. कुमारो द्विसप्ततिकलाकुशलो जातः, कुमारी च चतुःषष्टिकलाकुशला जाता, ततः पंमितेन तौ स्वस्वमातापित्रोर्जलापितौ. कुमारिकया तदैव व्यवहारिपुत्रं योग्यं वरं ज्ञात्वा मनसि स वरोंगीकृतः, तौ स्वस्वगृहे वर्धतःस्म. कुमारः ||

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52