Book Title: Tattvanyaya Vibhakar Part 01
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text ________________
G000000
जैनाचार्य-श्रीमद्विजयकमलसूरिवर्य
गुणस्तुत्यष्टकम् "शिखरिणीवृत्तम्।"
सुरारातिक्षुब्धाऽमरमथितपीयूषजलधि-परिस्फूर्जत्तुङ्गोर्मिरुचिरुचिरं यस्य वचनम् । जनानामाल्हादं हृदि वितनुते तं गुणनिधिं, सुभक्त्या वन्दे श्रीविजयकमलाचार्यमनिशम् ॥१॥ क्व मे स्वामी धन्यः सकलजनचेतःसुखकरः, क्व ते नाथ: क्रूरो निखिलजनताखेदितमनाः । प्रतापौ संवादं तनुत इति यस्यापि च रवेः, सुभक्त्या वन्दे श्रीविजयकमलाचार्यमनिशम् ॥ २॥ निशाधीशज्योत्स्नानिवहविशदेलाधरशिर:-क्षरद्गंगावेलापटलविमलं यस्य वचनम् । सुभक्तानां नाशं नयति नितरां कल्मषचयं, सुभक्त्या वन्दे श्रीविजयकमलाचार्यमनिशम् ॥ ३ ॥ समुद्रं गाम्भीर्यात्तरणिमपि तेजोभिरनघै-हिमांशुं वाक्च्छैत्याद्विमलधिषणातः सुरगुरुम् । यशोभिर्दिङ्नागान् व्यजयत मरालं च गतिना, सुभक्त्या वन्दे श्रीविजयकमलाचार्यमनिशम् ॥ ४॥ हिमक्ष्माभृत्पुत्रीचरणनतभूतेशमुकुट-पतद्गंगाधाराभरधवलबालेन्दुकररुक्। यशो विश्वे यस्य स्फुरति सततं तं श्रुतनिधिं, सुभक्त्या वन्दे श्रीविजयकमलाचार्यमनिशम्॥५॥ सुरालीसंकल्पस्फुरदमरधेनुस्तनयुग-क्षरत्क्षीरश्रेणीरुचिरुचिरमाभाति वचनम्। यदीयं विश्वेऽस्मिन् सकलसुखसन्तानजननं, सुभक्त्या वन्दे श्रीविजयकमलाचार्यमनिशम्॥६॥ शिवास्वामिस्फूर्जन्मुकुटरजनीनाथकिरण-वितानोद्योतिश्रीस्फटिकशिखरस्पद्धि सुतराम्। यशो यस्यात्यन्तं धवलयति दिङ्नागनिकरं, सुभक्त्या वन्दे श्रीविजयकमलाचार्यमनिशम्॥७॥ नवीनादित्यांशुस्फुटबलभिदाशाक्षितिधर-शिरःस्मेराशोकाकुरनिकरविभ्राजि जगति। पुनीते भव्यान् यच्चरणकमलद्वन्द्वममलं, सुभक्त्या वन्दे श्रीविजयकमलाचार्यमनिशम्॥८॥
प्रशस्तिः
បានប្រាក់
"गुणश्रीपाथोधेरमरविजयस्याऽमलमतेः, क्रमाम्भोरुट्सेवाकरणचतुरो हृष्टहृदयः। हयाश्वाङ्केन्द्व (१९७७)चतुरविजयः पावनहृदो-ऽकृताऽऽचार्यस्य श्रीविजयकमलस्याऽष्टकमिदम्॥९॥"
(रचयिता-मुनि चतुरविजय)
12
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 814