Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 8
________________ जीवनिरूपणम् ( ३ ) धर्मद्वादशभावनापञ्चचारित्र भेदात्संवरस्सप्तपञ्चाशद्विधः ॥ बाह्याभ्यन्तरषट्करूपतपोभेदेन द्वादशप्रकारा निर्जराः ॥ प्रकृतिस्थितिरसप्रदेश भेदा चतुर्विधो बन्धः । मोक्षस्तु सत्पदप्ररूपणाद्रव्यप्रमाणक्षेत्रस्प र्शनाकालान्तर भागं भावाल्पबहुत्वैर्नवविधः ॥ तत्र चेतनालक्षणो जीवः । स द्विविधः । संसार्यसंसारिभेदात् । अत्र चेतनत्वेन जीव एकविधः, सस्थावरभेदेन द्विविधः । पुंस्त्रीनपुंसकभेदेन त्रिविधः । नारकतिर्यङ्मनुष्यदेवभेदेन चतुर्विधः । इन्द्रियभेदेन पञ्चविधः । पृथिव्यप्तेजोवायुवनस्पतित्रसभेदेन षड्विध इत्येवं विस्तरतस्त्रिषष्ठयधिकपञ्चशतविधोऽपि भवतीति विज्ञेयः ॥ सकर्मा संसारी । देहमात्रपरिमाणः, स च सूक्ष्मैकेन्द्रियद्वित्रिचतुरिन्द्रियासंज्ञिसंज्ञिपश्चेन्द्रियभेदेन सप्तविधोऽपि प्रत्येकं पर्याप्तापर्याप्तभेदतश्चतुदशविधः ॥ आहारशरीरेन्द्रियोच्छ्वास भाषा मनोरूपविषयभेदात् पर्याप्तिष्षोढा । शरीरादिपञ्चयोग्यदलिक

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 128