________________
जीवनिरूपणम्
( ३ )
धर्मद्वादशभावनापञ्चचारित्र भेदात्संवरस्सप्तपञ्चाशद्विधः ॥
बाह्याभ्यन्तरषट्करूपतपोभेदेन द्वादशप्रकारा निर्जराः ॥ प्रकृतिस्थितिरसप्रदेश भेदा चतुर्विधो बन्धः । मोक्षस्तु सत्पदप्ररूपणाद्रव्यप्रमाणक्षेत्रस्प र्शनाकालान्तर भागं भावाल्पबहुत्वैर्नवविधः ॥
तत्र चेतनालक्षणो जीवः । स द्विविधः । संसार्यसंसारिभेदात् । अत्र चेतनत्वेन जीव एकविधः, सस्थावरभेदेन द्विविधः । पुंस्त्रीनपुंसकभेदेन त्रिविधः । नारकतिर्यङ्मनुष्यदेवभेदेन चतुर्विधः । इन्द्रियभेदेन पञ्चविधः । पृथिव्यप्तेजोवायुवनस्पतित्रसभेदेन षड्विध इत्येवं विस्तरतस्त्रिषष्ठयधिकपञ्चशतविधोऽपि भवतीति विज्ञेयः ॥
सकर्मा संसारी । देहमात्रपरिमाणः, स च सूक्ष्मैकेन्द्रियद्वित्रिचतुरिन्द्रियासंज्ञिसंज्ञिपश्चेन्द्रियभेदेन सप्तविधोऽपि प्रत्येकं पर्याप्तापर्याप्तभेदतश्चतुदशविधः ॥
आहारशरीरेन्द्रियोच्छ्वास भाषा मनोरूपविषयभेदात् पर्याप्तिष्षोढा । शरीरादिपञ्चयोग्यदलिक