________________
(२)
तत्त्वन्यायविभाकरे धर्माधर्माकाशकालपुद्गलाः पश्चाजीवाः । जीवेन सहैतान्येव षड् द्रव्याणि । दर्शनान्तराभिमतपदार्थानामत्रैवान्तर्भावः । पुण्यादितत्त्वानामप्ययमेव न्यायः॥
तत्र पुण्यपापाश्रवबन्धानां पुद्गलपरिणामत्वात् पुदगलेषु, संवरनिर्जरामोक्षाणांजीवपरिणामत्वाजीवेष्वन्तर्भावः। कालं विहाय पञ्चास्तिकाया भवन्ति । गुणपर्यायसामान्यविशेषादयष्षट् स्वेव सङ्गच्छन्ते॥
पुण्यस्य तु सातोचैर्गोत्रमनुष्यद्विकसुरद्विकपश्वेन्द्रियजातिपश्चदेहादिमत्रितनूपाङ्गादिमसंहननसंस्थानप्रशस्तवर्णचतुष्कागुरुलघुपराघातोच्छ्वासातपोद्योतशुभखगतिनिर्माणत्रसदशकसुरनरतिर्यगायुस्तीर्थकरनामकर्मरूपेण द्विचत्वारिंशद्भेदाः ।।
ज्ञानान्तरायदशकदर्शनावरणीयनवकनीचैर्गोत्रासातमिथ्यात्वस्थावरदशकनिरयनिककषायपश्चविंशतितिर्यग्द्विकैकद्वित्रिचतुर्जातिकुखगत्युपघाताप्रशस्तवर्णचतुष्काप्रथमसंहननसंस्थान भेदात् व्यशीतिविधः पापः॥
आश्रवस्तु इन्द्रियपञ्चककषायचतुष्काव्रतपश्चकयोगत्रिकक्रियापञ्चविंशतिभेदावाचत्वारिंशद्विधः।
पञ्चसमितित्रिगुप्तिद्वाविंशतिपरिषहदशयति