________________
(४)
तत्त्वन्यायविभाकरे द्रव्यादानक्रियापरिसमाप्तिराहारपर्याप्तिः । गृहीतशरीरवर्गणायोग्यपुद्गलानां शरीराङ्गोपाङ्गतया रचनक्रियासमाप्तिश्शरीरपर्याप्तिः । त्वगादीन्द्रियनिर्वतनक्रियापरिसमाप्तिरिन्द्रियपर्याप्तिः। श्वासोच्छवासयोग्यद्रव्यादानोत्सर्गशक्तिविरचनक्रियासमाप्तिः श्वासोच्छ्वासपर्याप्तिः । भाषायोग्यद्रव्यपरिग्रहविसर्जनशक्तिनिर्माणक्रियापरिसमाप्तिर्भाषापर्याप्तिः । मनस्त्वयोग्यद्रव्याहरणविसर्जनशक्तिजननक्रियापरिसमाप्तिमनःपर्याप्तिः । आत्मनः पौगलिकक्रियाविशेषपरिसमाप्तिः पर्याप्तिः ॥
स्वस्वयोग्यपर्याप्तिपूर्णत्वभाजः पर्याप्ताः । स्वस्वपर्याप्तिपूर्णताविकला अपर्याप्ताः ।।
तत्रैकेन्द्रियस्याद्याश्चतस्रः। द्वित्रिचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियाणां पञ्च । संज्ञिपञ्चेन्द्रियाणां षट्पयाप्तयः ॥
सूक्ष्माश्च निगोदादिवर्तिनः । बादराः स्थूलपृथिवीकायिकादयः । द्वीन्द्रियाः क्रिम्यादयः । त्रीन्द्रियाः पिपीलिकादयः । चतुरिन्द्रिया भ्रमरादयः। असंज्ञिपञ्चेन्द्रिया मनोहीना अगर्भजा मीनादयः । संज्ञिपश्चेन्द्रिया देवमनुजादयः। एत एव प्राणिनः॥
तत्र प्राणा द्रव्यभावभेदेन द्विविधाः। द्रव्यप्राणाः