Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 7
________________ (२) तत्त्वन्यायविभाकरे धर्माधर्माकाशकालपुद्गलाः पश्चाजीवाः । जीवेन सहैतान्येव षड् द्रव्याणि । दर्शनान्तराभिमतपदार्थानामत्रैवान्तर्भावः । पुण्यादितत्त्वानामप्ययमेव न्यायः॥ तत्र पुण्यपापाश्रवबन्धानां पुद्गलपरिणामत्वात् पुदगलेषु, संवरनिर्जरामोक्षाणांजीवपरिणामत्वाजीवेष्वन्तर्भावः। कालं विहाय पञ्चास्तिकाया भवन्ति । गुणपर्यायसामान्यविशेषादयष्षट् स्वेव सङ्गच्छन्ते॥ पुण्यस्य तु सातोचैर्गोत्रमनुष्यद्विकसुरद्विकपश्वेन्द्रियजातिपश्चदेहादिमत्रितनूपाङ्गादिमसंहननसंस्थानप्रशस्तवर्णचतुष्कागुरुलघुपराघातोच्छ्वासातपोद्योतशुभखगतिनिर्माणत्रसदशकसुरनरतिर्यगायुस्तीर्थकरनामकर्मरूपेण द्विचत्वारिंशद्भेदाः ।। ज्ञानान्तरायदशकदर्शनावरणीयनवकनीचैर्गोत्रासातमिथ्यात्वस्थावरदशकनिरयनिककषायपश्चविंशतितिर्यग्द्विकैकद्वित्रिचतुर्जातिकुखगत्युपघाताप्रशस्तवर्णचतुष्काप्रथमसंहननसंस्थान भेदात् व्यशीतिविधः पापः॥ आश्रवस्तु इन्द्रियपञ्चककषायचतुष्काव्रतपश्चकयोगत्रिकक्रियापञ्चविंशतिभेदावाचत्वारिंशद्विधः। पञ्चसमितित्रिगुप्तिद्वाविंशतिपरिषहदशयति

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 128