Book Title: Swar Bhasha Ke Swaro Me
Author(s): Chandanmuni, Mohanlalmuni
Publisher: Pukhraj Khemraj Aacha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
*
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुष्टुब्-वृत्तम्
दुःखपूर्णेऽत्र संसारे प्राप्येदं मानुषं जनुः । यापनीयो न व कालः, शुभं कुरु कुरु द्रुतम् ॥
द्वितीया गीतिः
( आसावरी - रागेण गीयते )
कुरु कुरु किमपि शुभं भो भ्रातः !
को न विपन्नो यः खलु जातः ? कुरु० । ध्रुवपदमिदम् ॥
जन्मजरामरणादि-निपीडितमत्तमयं जगदेतत् । किं करणीयं तव किं कुरुषं ? वेत्सि न नंज-हितं यत् ।। कुरु० ।। १ ।। गच्छन्त्यधुना केचन, केचन गताः केऽपि गन्तारः । गमनागमन संकुले वर्त्मनि सरति समः संसारः ॥ कुरु० ।। २ ।। का तव माता, जनकः कस्ते, स्वजनजना : के सन्ति ? भावियोग तो मिलिताः सर्वे वद के त्वामनुयन्ति ? || कुरु || ३ || स्फुटा जगद्वैचित्री तदपि न, तव दृक्पथमवतरति ।
हा ! हा !! पीता मोहसुरेयं तव दाक्षिण्यं हरति । कुरु० || ४ ||
2
-
यत्कल्ये कर्तासि सुकृतमयि ! तदद्यैव रचयाशु |
अथवा साम्प्रतमेव, न जाने, घटिकान्तरे परासुः ॥ कुरु० ।। ५ ।। वहति सवेगं सरितो नीरं, चेद्धीवरतां धरसि । कुरुताद् मज्जनमखिलमलापहमिन्द्र सरूपस्त्वमसि ।। कुरु ।। ६ ।। चिदानन्दमय मात्मिकरूपं, 'चन्दन' सततं सुखदम् । अन्तर्मुखीभूय पश्येद, यत् त्रैकालिकविशदम् ।। कुरु० ।। ७ ।।
For Private And Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50