SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra * www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुष्टुब्-वृत्तम् दुःखपूर्णेऽत्र संसारे प्राप्येदं मानुषं जनुः । यापनीयो न व कालः, शुभं कुरु कुरु द्रुतम् ॥ द्वितीया गीतिः ( आसावरी - रागेण गीयते ) कुरु कुरु किमपि शुभं भो भ्रातः ! को न विपन्नो यः खलु जातः ? कुरु० । ध्रुवपदमिदम् ॥ जन्मजरामरणादि-निपीडितमत्तमयं जगदेतत् । किं करणीयं तव किं कुरुषं ? वेत्सि न नंज-हितं यत् ।। कुरु० ।। १ ।। गच्छन्त्यधुना केचन, केचन गताः केऽपि गन्तारः । गमनागमन संकुले वर्त्मनि सरति समः संसारः ॥ कुरु० ।। २ ।। का तव माता, जनकः कस्ते, स्वजनजना : के सन्ति ? भावियोग तो मिलिताः सर्वे वद के त्वामनुयन्ति ? || कुरु || ३ || स्फुटा जगद्वैचित्री तदपि न, तव दृक्पथमवतरति । हा ! हा !! पीता मोहसुरेयं तव दाक्षिण्यं हरति । कुरु० || ४ || 2 - यत्कल्ये कर्तासि सुकृतमयि ! तदद्यैव रचयाशु | अथवा साम्प्रतमेव, न जाने, घटिकान्तरे परासुः ॥ कुरु० ।। ५ ।। वहति सवेगं सरितो नीरं, चेद्धीवरतां धरसि । कुरुताद् मज्जनमखिलमलापहमिन्द्र सरूपस्त्वमसि ।। कुरु ।। ६ ।। चिदानन्दमय मात्मिकरूपं, 'चन्दन' सततं सुखदम् । अन्तर्मुखीभूय पश्येद, यत् त्रैकालिकविशदम् ।। कुरु० ।। ७ ।। For Private And Personal Use Only
SR No.020787
Book TitleSwar Bhasha Ke Swaro Me
Original Sutra AuthorN/A
AuthorChandanmuni, Mohanlalmuni
PublisherPukhraj Khemraj Aacha
Publication Year1970
Total Pages50
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy