Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
( ८ )
सूर्यसिद्धान्तः
[ प्रथमोऽ
घटीनां षष्ट्याहोरात्रं नाक्षत्रमुक्तम् । तुकारादहोरात्रस्य नाक्षत्रत्वोक्त्योक्तघट्या व्यपि नाक्षत्रत्वमुक्तम् । एतत्षष्टिघटीभिर्भचक्र परिवर्त्तनात् नाक्षत्रदिनानां त्रिंशत्संख्यया मामो नाक्षत्रः । मासानामनेकत्वेन सावनमासस्वरूपमाह - सावन इति । तथा त्रिंशदहोरात्रैः सूर्योदय सम्बं वैस्तदवधिकैः । सूर्योदयादि सूर्योदयान्तकाल रूपकाहोरात्र मान सापितैरित्यर्थः । सावनो मासः ॥ १२ ॥
•
मा० टी०-६० नाडीकी नाक्षत्रिक महोरात्र (दिनरात ), ३० अहोरात्र का एक मास ( महीना ) होता है सूर्योदय से लेकर फिर सूर्यके उदय होनेतक सावनदिन होता है ॥ १२ ॥ अथ चान्द्र सौरमास निरूपणपूर्वकं वर्षवद्दिव्यं दिनमाहऐन्दवस्तिथिभिस्तद्वत्संक्रान्त्या सौर उच्यते ॥
मार्द्ध दशभिर्वर्ष दिव्यं तदहरुच्यते ॥ १३ ॥
तद्वत्रिंशता तिथिमिश्चान्द्रो मासस्तत्र दर्शान्तावधिकः पूर्णिमान्तावधिकश्च शास्त्रे मुख्यतया प्रतिपादितः । अत्र शास्त्रे तु दर्शान्तावधिक एवं मुख्यः । इष्टतिथ्यवधिकस्तु मासो गौणः । सङ्क्रान्त्या सङ्क्रान्त्यवधिकेन कालेन सौरो मासो मासज्ञः कथ्यते । सङ्क्रान्तिस्तु सूर्यमण्डल केन्द्रस्य राश्यादिप्रदेश संचरणकालः । द्वादशभिर्वर्षम् । यन्मानेन मासास्तन्मानेन वर्षं ज्ञेयम् । तद्वर्ष सौरमासस्यासन्नवात्सौरम् | अहः अहोरात्रः । दिव्यं दिविभवम् । सौरवर्ष देवानामहोरात्रमानं मानतचज्ञैः तेः कथ्यत इत्यर्थः ॥ १३ ॥
भा० टी० - चान्द्रमास तिथियोंकर के और सौरमास राशिसंक्रमण के द्वारा निश्चित होता है। १२ भासका एक वर्ष है यही देवताओंका एक दिन है ॥ १३ ॥
ननु देवानां यथाहोरात्रमुक्तं तथा दैत्यानामहोरात्रं कथं नोक्तमित्यतस्तदुत्तरं वददेवासुरयोर्वर्षमाह
सुरासुराणामन्योऽन्यमहोरात्रं विपर्ययात् ॥
तत्वष्टिः षड्गुणा दिव्यं वर्षमासुरमेव च ॥ १४ ॥
देवदैत्यानां बहुत्वाद्बहुवचनम् । अन्योन्यं परस्परम् । विपर्ययात् व्यत्यासात् अहोरात्रम् । अयमर्थः । देवानां यद्दिनं तदसुराणां रात्रिः । देवानां या रात्रिस्तदुसराणां दिनम् । दैत्यानां यद्दिनं तद्देवानां रात्रिः । दैत्यानां या रात्रिस्तद्देवानां दिनमिति । तथाच देवदैत्ययोर्दिनरात्र्योरेव व्यत्यासाद्भेदो न मानेनेति तयोरहोरात्रस्यैक्यादेवाहोरात्रमानकथनेनैव दैत्याहोरात्रमानमुक्तमिति भावः । युगकथनार्थं दिव्यवर्षे परिभाषया सुगममपि विशेषद्योतनार्थ प्रकारान्तरेणाह - तत्पष्टिरिति । दिव्याहोरात्रटिः । देवरूपा वर्षतुभिः षष्टिगुणिता दिव्यमासुरं दैत्यसम्बन्धि । च:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 262