________________
( ८ )
सूर्यसिद्धान्तः
[ प्रथमोऽ
घटीनां षष्ट्याहोरात्रं नाक्षत्रमुक्तम् । तुकारादहोरात्रस्य नाक्षत्रत्वोक्त्योक्तघट्या व्यपि नाक्षत्रत्वमुक्तम् । एतत्षष्टिघटीभिर्भचक्र परिवर्त्तनात् नाक्षत्रदिनानां त्रिंशत्संख्यया मामो नाक्षत्रः । मासानामनेकत्वेन सावनमासस्वरूपमाह - सावन इति । तथा त्रिंशदहोरात्रैः सूर्योदय सम्बं वैस्तदवधिकैः । सूर्योदयादि सूर्योदयान्तकाल रूपकाहोरात्र मान सापितैरित्यर्थः । सावनो मासः ॥ १२ ॥
•
मा० टी०-६० नाडीकी नाक्षत्रिक महोरात्र (दिनरात ), ३० अहोरात्र का एक मास ( महीना ) होता है सूर्योदय से लेकर फिर सूर्यके उदय होनेतक सावनदिन होता है ॥ १२ ॥ अथ चान्द्र सौरमास निरूपणपूर्वकं वर्षवद्दिव्यं दिनमाहऐन्दवस्तिथिभिस्तद्वत्संक्रान्त्या सौर उच्यते ॥
मार्द्ध दशभिर्वर्ष दिव्यं तदहरुच्यते ॥ १३ ॥
तद्वत्रिंशता तिथिमिश्चान्द्रो मासस्तत्र दर्शान्तावधिकः पूर्णिमान्तावधिकश्च शास्त्रे मुख्यतया प्रतिपादितः । अत्र शास्त्रे तु दर्शान्तावधिक एवं मुख्यः । इष्टतिथ्यवधिकस्तु मासो गौणः । सङ्क्रान्त्या सङ्क्रान्त्यवधिकेन कालेन सौरो मासो मासज्ञः कथ्यते । सङ्क्रान्तिस्तु सूर्यमण्डल केन्द्रस्य राश्यादिप्रदेश संचरणकालः । द्वादशभिर्वर्षम् । यन्मानेन मासास्तन्मानेन वर्षं ज्ञेयम् । तद्वर्ष सौरमासस्यासन्नवात्सौरम् | अहः अहोरात्रः । दिव्यं दिविभवम् । सौरवर्ष देवानामहोरात्रमानं मानतचज्ञैः तेः कथ्यत इत्यर्थः ॥ १३ ॥
भा० टी० - चान्द्रमास तिथियोंकर के और सौरमास राशिसंक्रमण के द्वारा निश्चित होता है। १२ भासका एक वर्ष है यही देवताओंका एक दिन है ॥ १३ ॥
ननु देवानां यथाहोरात्रमुक्तं तथा दैत्यानामहोरात्रं कथं नोक्तमित्यतस्तदुत्तरं वददेवासुरयोर्वर्षमाह
सुरासुराणामन्योऽन्यमहोरात्रं विपर्ययात् ॥
तत्वष्टिः षड्गुणा दिव्यं वर्षमासुरमेव च ॥ १४ ॥
देवदैत्यानां बहुत्वाद्बहुवचनम् । अन्योन्यं परस्परम् । विपर्ययात् व्यत्यासात् अहोरात्रम् । अयमर्थः । देवानां यद्दिनं तदसुराणां रात्रिः । देवानां या रात्रिस्तदुसराणां दिनम् । दैत्यानां यद्दिनं तद्देवानां रात्रिः । दैत्यानां या रात्रिस्तद्देवानां दिनमिति । तथाच देवदैत्ययोर्दिनरात्र्योरेव व्यत्यासाद्भेदो न मानेनेति तयोरहोरात्रस्यैक्यादेवाहोरात्रमानकथनेनैव दैत्याहोरात्रमानमुक्तमिति भावः । युगकथनार्थं दिव्यवर्षे परिभाषया सुगममपि विशेषद्योतनार्थ प्रकारान्तरेणाह - तत्पष्टिरिति । दिव्याहोरात्रटिः । देवरूपा वर्षतुभिः षष्टिगुणिता दिव्यमासुरं दैत्यसम्बन्धि । च:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com