Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 16
________________ घ्यायः १) संस्कृतटीका-भाषाटीकासमेतः । भा० टी० -पहले भास्कर ( सूर्य ) ने जो कहाथा वही आदि शस्त्र है, वे वल युग बदबनेके हेतु करके कालभेद हुमा है, सोही इस समय कहताहूं ॥ ९ ॥ अथ कालभेदं इत्यनेनोपस्थितं कालं प्रथमं निरूपयि घुस्तावत्कालं विभजते लोकानामंतकृत्कालः कालोऽन्यः कलनात्मकः॥ स द्विधा स्थूलसूक्ष्मत्वान्मूर्तश्वामूर्त उच्यते ॥ १० ॥ कालो द्विधा तत्रैकः कालोऽखण्डदण्डायमानः शास्त्रान्तरप्रमाणसिद्धः । लोकानां जीवानामुपलक्षणादचेतनानामपि अन्तकृविनाशकः । यद्यपि कालस्तेषामुत्पत्तिस्थितिकारकस्तथापि विनाशस्यानन्तत्वात्कालत्वप्रतिपादनाय चान्तकृादत्युक्तम् । अन्तकृदित्यनेनैवोत्पत्तिस्थितिकृदित्युक्तमन्यथा नाशासम्भवात् । अतएव “कालः सृजत्ति भूतानि कालः संहरति प्रजाः" इत्यायुक्तं ग्रन्थान्तरे । अन्यो द्वितीयः कालः खण्डकालः। कलनात्मको ज्ञानविषयस्वरूपः । ज्ञातुं शक्य इत्यर्थः । स द्वितीयः कलनात्मकः कालोऽपि द्विधा भेदद्वयात्मकः । तदाह-स्थूलसूक्ष्मत्वादिति । महत्त्वाणुत्वाभ्याम् . मूर्तः इयत्तावच्छिन्नपरिमाणः । अमूर्तस्तद्भिन्नः कालतत्त्वविद्भिः कथ्यते । चकारो हेतुक्रमेण मूर्तीमूर्त्तकमार्थकः । तेन महान्मूतः कालोऽणुरमूर्तः काल इत्यर्थः ॥ १० ॥ मा० टी०-एक काल लोकोंका अन्तकारी अर्थात् अनादि है। दूसरा काल कलनात्मक अर्थात् ज्ञानयोग्य है। खण्डकाळ रथूल व सूक्ष्मके भेदसे मूर्त मौर ममूर्त है ॥ १० ॥ अथोक्तभेदद्वयं स्वरूपेण प्रदर्शयन्प्रथमभेदं प्रतिपिपादयिषुस्तदवान्तरभेदेषु भेददयमाह प्राणादिः कथितो मूर्तरुयुट्यायोऽमूर्तसंज्ञकः ॥ षभिः प्राणविनाडी स्यात्तत्षष्ट्या नाडिका स्मृता ॥ ११॥ . प्राणः स्वस्थसुखासीनस्य श्वासोच्छ्वासान्तवर्ती कालो दशगुर्वक्षरोचार्यमाण आदियस्यैतादृशः प्राणानन्तर्गतो मूर्तः काल उक्तः । त्रुटिराया यस्यैतादृशः काल एकमाणा न्तर्गतत्रुटितत्परादिकोऽमृतसंज्ञः । अथामूर्तस्य मूर्त्तादिभूतस्य व्यवहारायोग्यत्वेन प्रधानतयानन्तरेद्दिष्टस्य भेदप्रतिपादनमुपेक्ष्य मूर्त्तकालस्य व्यवहारयोग्यत्वेन प्रधानतया प्रथमोद्दिष्टभेदान्विवक्षुः प्रथमं पलघट्यावाह-षभिरिति । षट्प्रमाणैरसुभिः पानीथपलं भवति पलानां षट्या घटिकोक्ता कालतत्त्वज्ञैः ॥११॥ मा० टी०-प्राणादि मूर्त्तकाल है, वृध्यादिकी अमूर्त संज्ञा है। ६ प्राएकी एक विनारी (पळ) और ६० पळकी एक नाडी ( दण्ड) होती है ॥ ११ ॥ अथ दिनमासावाह नाडीषष्टया तु नाक्षत्रमहोरात्रं प्रकीर्तितम् ॥ तात्रंशता भवेन्मासः सावनोऽकोदयस्तथा ॥ १२॥ १ उच्यत इति पाठान्तरम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 262