Book Title: Sukta Muktavali
Author(s): Purvacharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 172
________________ सूक्तमुक्ता- वल्या ROCESCLA ११४ माने श्लो. ११ ११५ मायायां श्लो. ९ ॥८३॥ प्राणपरित्यागो, मा मानपरिखण्डना । मृत्युस्तत्क्षणिका पीडा, मानखण्डे दिने दिने ॥९॥न सदश्वाः कशाघातं, न सिंहा घनगर्जितम् । परैरङ्गलिनिर्देशं, न सहन्ते मनस्विनः॥१०॥ ब्रूत नूतनकूष्माण्डफलानां के भवन्त्यमी । अङ्गुलीदर्शनाद्येन, विलीयन्ते मनस्विनः ॥११॥ मायासंबन्धिसूक्तानि ११५ आचार्येषु नटे धूर्ते, व्यासवेश्याबहुश्रुते । षट्सु माया न कर्त्तव्या, माया तत्रैव निर्मिता ॥१॥ कुशलजननवन्ध्यां सत्यसूर्यास्तसन्ध्यां, कुगतियुवतिमालां मोहमातङ्गशालाम् । शमकमलहिमानी दुर्यशोराजधानी, व्यसनशतसहायां दूरतो मुञ्च मायाम् ॥२॥ मायामविश्वासविलासमन्दिरं, दुराशयो यः कुरुते धनाशया। सोऽनर्थसार्थ न पतन्तमीक्षते, यथा बिडालो लगुडं पयः पिबन् ॥ ३ ॥ विधाय मायां विविधैरुपायैः, परस्य ये वञ्चनमाचरन्ति । ते वञ्चयन्ति त्रिदिवापवर्गसुखान्महामोहसखा स्वमेव ॥४॥ मायाशीलः पुरुषो यद्यपि न करोति कञ्चिदपराधम् । सर्प इवाविश्वास्यो भवति तथाप्यात्मदोषहतः॥५॥ मायासीलह माणुसह किमु पत्तिज णु जाइ । नीलकंठु महुरं लवइ सविसभुअंगम खाइ ॥६॥ शनैरुद्धरते पादं, जीवानामनुकम्पया । पश्य लक्ष्मण ! पम्पायां, बकः परमधार्मिकः ॥७॥ पृष्ठतः सेवयेदक, जठरेण हुताशनम् । स्वामिनं सर्वभावेन, परलोकममायया ॥८॥ तद्भोजनं यद्गुरुदत्तशेषं, सा प्राज्ञता या न करोति पापम् । तत्सौहृदं यक्रियते परोक्षे, दम्भर्विना यः क्रियते स धर्मः ॥९॥ XNXCARRCOACACACANCE SSAMACHAR ॥८३॥ Jain Education a l For Privale & Personal use only uw.jainelibrary.org

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258