Book Title: Sukta Muktavali
Author(s): Purvacharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 240
________________ 05- सूक्तमुक्ता- श्लोकायं अधिकाराङ्कः श्लोकाङ्कः । श्लोकाद्य अधिकाराङ्कः श्लोकाङ्कः श्लोकाद्य अधिकाराङ्कः श्लोकाङ्कःअकारादिवल्या वनकुसुमं कृपणश्रीः ८५ ४ । वयोऽनुरूपाः प्रायेण ५२ वरं प्राणपरित्यागो क्रमः वनानि दहतो वढेः २५ वयं जाता येभ्यः ॥११॥ १७ वरं मौनेन नीयन्ते वनेऽपि दोषाः १२ वरमअग्गिमि पवेसो ९६ वरं रेणुर्वरं भस्म ९२ वने प्रज्वलितो वदि. ३१ वरगंधधूवचुक्ख० वरं रङ्ककलत्रत्वं १२३ वने रणे शत्रुजलाग्नि० ५ वरपूजया जिनानां वरं वनं वरं भिक्षा १२० वने रतिर्विरक्तानां १२६ वरमसौ दिवसो ३४ २७ वरं वनं व्याघ्रगणैः ८३ वन्द्यास्तीर्थकृतः वरमेका कला रम्या ४० वरं वह्निशिखाः पीताः ७६ वन्द्यते यदवन्द्योऽपि ८३ वराकः स कथं नाम २७ वरं शृङ्गोत्तुङ्गाद्गुरु० ९६ वपुरेव तवाचष्टे वरं करीरो मरुमार्ग० ३३ | वर्षन् क्षाराणवेऽप्यब्दो ८८ वपुश्च पर्यकशयं वरं कारागृह क्षिप्तो १२३ वल्ली नरिंदचित्तं वपुः पवित्रीकुरु वरं जातो वने वृक्षः ९१ ववसायफलं विवो ८६ | वयणपरंपर० २९ १४ वरं दरिद्रोऽपि १० वस्त्रैर्वस्त्रविभूतयः ६२ |११७॥ है वयसः परिणामेऽपि ३० __ वरं पर्वतदुर्गेषु ६ वसन्त्यरण्येषु चरन्ति ७१ - ९९ CANC05 Jain Education Interational For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258