Book Title: Sukta Muktavali
Author(s): Purvacharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 241
________________ ०५ श्लोकाद्यं अधिकाराङ्कः श्लोकाङ्कः श्लोकाद्यं अधिकाराङ्कः श्लोकाङ्कः श्लोकाद्यं अधिकाराङ्कः श्लोकाङ्कः वहिस्तस्य जलायते ९५ १४ विचारसारा अपि ३९ ६ विद्या विवादाय ३१ वाञ्छा सज्जनसङ्गमे विजेतव्या लङ्का विद्यावृद्धास्तपोवृद्धा ८३ वातोद्भूतो दहति ९९ विणए सिस्सपरिक्खा ५१ विधत्तां वाणिज्यं १९ वायुना यत्र नीयन्ते वितरति धनानि विधाय मायां वारंवारमियं चिन्ता वितर वारिद ! वारि ८५ विधिविधाता नियतिः १८ वारांराशिरसौ ८३ १६ वित्तेन दीयते दानं १११ विनयेन विद्या वा थोऽपि किलो विद्वत्त्वं च नृपत्वं च ४६ विनयं राजपुत्रेभ्यः ५१ वासो जडाण मज्झे विद्वानस्मीति वाचालः १२७ विना गुरुभ्यो गुण० ६८ विकलयति कला० ९८ विद्वांसः कति योगिनः ३३ विना दिनानि सत्कर्म विकारमुपकारोऽपि ३१ विदलयति कुबोधं विपदि धैर्यमथा० २६ विकम्पते हस्तयुगं १०१ विदेशान्तरितस्यापि २० विपदि परेषां सन्तः २७ विग्रहमिच्छन्ति भटाः १२७ विद्ययैव मदो येषां ४४ विपद्यपि सदा यस्य विघटयितुमेव नीचः ३२ ३ | विद्यानाम नरस्य ४६ ११ विपद्युच्चैः स्थेयं 0.660mmoc Jain Education For Privale & Personal use only ooltainelibrary.org

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258