Book Title: Sukta Muktavali
Author(s): Purvacharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 246
________________ सूक्तमुक्ता अकारादिक्रमः वल्यां ॥१२०॥ -RSCR२-२ a श्लोकायं अधिकाराङ्कः श्लोकाङ्कः । श्लोकाद्य अधिकाराङ्कः श्लोकाङ्क: श्लोकायं अधिकाराङ्कः श्लोकाङ्कः सद्भिः संसेव्यमानोऽपि ३०७ सन्मार्गे तावदास्ते ९९ सम्पूर्णोऽपि सुवृत्तोऽपि ८५ सद्रव्याणां त्वयं-आया० ८४ स पण्डितो यः १०२ सम्मोहयन्ति मदयन्ति ९९ सनपुरालक्तक०९९ ११ सपत्नीनां शते वासः १२३ सम्यक्त्वरत्नान्न परं ५५ सन्तप्ता यसि संस्थितस्य ३७ समर्पिताः कस्य न ३१ सम्यक्त्वमात्रसन्तुष्टा० ८८ सन्तापितोऽपि साधुः २८ समविसमंपि पढंता ५८ १३ सम्यग्दर्शनवन्तस्तु ८८ सन्तापं तनुते ११२ समाश्रयन्ति सर्वेऽपि ८३ सर्पाणां च खलानां च ३० सन्ति सन्तः किं न ११२ समृद्धिवृद्धिप्रभुता ४१ सर्पाः पिबन्ति पवनं ७ सन्तो न यान्ति वैवर्ण्य०२५ समृद्धैरपि नो नीचैः ८५ सर्वत्र शुचयो धीराः ११ सन्तोऽप्यसन्तोऽपि २९ सम्पत्ती नियमः शक्तौ ८६ सर्वत्र सुलभा राजन् ! ११९ सन्तोषत्रिपु कर्त्तव्यः ४५ सम्पदा विपदां पात्रं २५ सर्वत्रोद्गतकन्दला १२ सन्त्येके बहुलालापाः ४९ सम्पदि परोऽपि निजता २५ सर्वथा नष्टनैकट्यं सन्धयेत्सरला सूची ३५ सम्पदि यस्य न हर्षो २६ सर्वथा सर्वकार्येषु सन्न्यायोपात्तवित्त सम्पदो जलतरङ्ग०१६ ३ . सर्वथा स्वहित० १२५ ACANCCC-L-COM m eramanwomanaman ॥१२०॥ CAREER Jain Education Interational For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258