Book Title: Sukta Muktavali
Author(s): Purvacharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 249
________________ ه م م ه م श्लोकाद्यं अधिकाराङ्कः श्लोकाङ्कः । श्लोकाद्यं अधिकाराङ्क: श्लोकाङ्कः। श्लोकाद्यं अधिकाराङ्कः श्लोकाङ्कः संसारे संवसतां १४ २० स्थाप्यते महतां पङ्कौ ३०१ स्वच्छंदं छंदवृत्त्या ११९ संसारे हयविहिणा ९९ स्थिरा कीर्तिरकीर्तिश्च १२७ ४३ स्वगुणं परदोषं वा २९ संहतिः श्रेयसी पुंसां २३ स्थैर्य सर्वेषु कार्येषु स्वच्छसङ्गो विशेषेण ३८ | स्तम्भानां हि सहस्रं ७ स्नेहेन भूतिदानेन खच्छाशयाः प्रकृत्या २६ स्तोकाऽपि वन्द्यते लोकैः ४९ स्पृशन्ति भर्तुः प्रायेण ३८ स्वजिह्वा नो वशे यस्य ७४ स्त्रीणामपि वचः काले १२६ स्पशोंऽमेध्यभुजा ५३ स्वतो न कश्चन लखीसङ्गः काममाचष्टे ५३ स्पृष्ट्वा शत्रुञ्जयं तीर्थ स्वप्ने कार्पटिकेन बैणभूषणमणेः स्पृहणीयाः कस्य न ते २६ स्वप्ने यथाऽयं पुरुषः १६ स्थानभ्रंशेन भ्रंशेत ३५ स्फुरत्कोटिगुणं ६ २८ स्वबुद्ध्या धर्मवन्तोऽपि ८८ स्थाने निवासः सकलं स्फुरत्न्युपायाः स्वभावो नोपदेशेन स्थानं तीर्थर्षिदेवानां ५३ स्फूर्जन्नागेन्द्रमाले स्वयं स्वगुणविस्तारा ३६ | स्थानं त्रिकूटः स्मितेन भावेन स्वर्गच्युतानामिह स्थानं सर्वस्व दातव्य० १२६ स्मृता भवति तापाय ___९९ २८ । स्वर्गस्तस्य गृहाङ्गणं ६२ ه م ه م ovir P2001 م م ९९ . م Jain Education idaba For Privale & Personal use only ainelibrary.org

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258