Book Title: Sukta Muktavali
Author(s): Purvacharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 248
________________ अकारादि सूकमुक्तावल्या क्रमः ॥१२॥ ma श्लोकाद्यं अधिकाराङ्कः श्लोकाङ्कः । श्लोकाद्य अधिकाराङ्कः श्लोकाङ्कः। श्लोकायं अधिकाराः श्लोकाः सुखस्य दुःखस्य न १९ १२ । | सुलहो विमाणवासो ६ २ सेवितोऽपि चिरं स्वामी २० १९ सुखार्थी यजते विद्या ४५ सुविसुद्धसीलजुत्तो सैब भूमिस्तदेवाम्भः ८९ । सुखासेव्यं तपो भीम० ८८ सुवृत्तस्यैकरूपस्य २५ सो अ तवो कायबो १०८ सुखी न जानाति १२७ सुवृत्तोऽप्येक एवाच्यों सौभाग्यं विरटस्य ४ सुचिरमपि उपित्वा ५ सुवंशजोऽन्यकृत्यानि ९९ संतगुणकित्तगेणवि सुच्चा जाणइ कल्याण ४१ सुखान्यानपानानि १५ संतेहिं असंतेहिं अ २९ । सुञ्चिय मित्तो कीरइ ३४ सुहृदि निरन्तरचित्ते ३४ सूईहिं अग्गिवण्णाहिं १४ संयोगाः स्युर्वियोगान्ताः १७ सुजनो न याति विकृति २८ सुजीर्णमन्नं १२७ सूत्राणि सन्तः ११० संसाराकटुवृक्षस्य ३७ सुभाषितेन गीतेन ७५ सृजति तावदशेप०१७ संसार ! तव पर्यन्तपदवी ९९ सुरूपाः पञ्च योद्धारः ९९ सेवया धनमिच्छद्भिः १२१ संसारावासखिन्नानां ३७ सुरूपं पुरुषं दृष्ट्वा ९९ सेवा गुरौ तदादिष्ट० ११९ संसारि फीरतइ १२६ सुलभानि हि शास्त्राणि ४६ सेवा श्ववृत्तिराख्याता १२१ १ । संसारेऽधिगता (सुमता) ६७ -5 ॥१२॥ 4-50-55 Jain Education intamational For Privale & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258