Book Title: Sukta Muktavali
Author(s): Purvacharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 210
________________ अकारादिक्रमः C TEE . सूक्तमुक्ता- श्लोकाद्य अधिकाराङ्कः श्लोकाङ्क: | श्लोकायं अधिकाराङ्कः श्लोकाः श्लोकायं अधिकाराङ्कः श्लोकाङ्क: वल्यांकृतकर्मक्षयो नास्ति १९६ केचित्काव्यकला. ५०४ क्रमेण शैलः सलिलेन ४५ कृतकारितानुमति० ८८ केनाञ्जितानि क्रियतां नाम शोकोऽयं १७ ॥१०२॥ कृतमिदमिदं १०५ केऽपि प्रवालमिव ६८ क्रीडाभूः सुकृतस्य कृतज्ञस्वामिसंसर्ग केऽपि सहस्रंभरयः ५ क्रीडां शरीरसंस्कारं १२३ कृते युगसहस्रेण ५० केयूरा न विभूषयन्ति ७४ क्रीडोद्यानमविद्यानां ७८ कृते वर्षसहस्रेण केस म लोचउ अप्पणा ५८ क्रोधो नाम मनुष्यस्य ११२ कृत्याकृत्यविभागस्य केसिंचि होइ वित्तं ८९ क्लिष्टोक्त्याऽपि १२७ कृत्रिमैर्डम्बरैश्चित्रैः कोकिलानां स्वरो रूपं १५३ केशाय विस्तराः सर्वे ७८ कृत्वा पापसहस्राणि ६६ कोटिद्वयस्य लाभेऽपि २७ कचिदुष्णः कचिच्छीतः ३० कृत्वाऽर्हत्पदपूजनं कोऽतिभार: समर्थानां ७४ क यामः कुत्र तिष्ठामः ९७ कृपणेन समो दाता ८५ कोऽप्याप्तमपि पुण्येन क सरसि वनखण्डं ३४ कृपानदीमहातीरे ७१ कोऽहं कस्मिन् कथ० १०५ कृमयो भस्म विष्ठा वा १५ ___ कौशेयं कृमिजं ३५ । खजकुण्डादिकान् ११७ १२ पपसहस्रण OCW SAXCCCCXRRC---- ॥१०२॥ WWW Jain Educat i onal For Private & Personal Use Only A w .jainelibrary.org

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258