Book Title: Sukta Muktavali
Author(s): Purvacharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
।
o w
८
or 5 w
श्लोकाचं अधिकाराः श्लोकाङ्कः । श्लोकाद्य अधिकाराङ्कः श्लोकाङ्कः । श्लोकाचं अधिकारातः श्लोकाः नास्ति कामसमो व्याधिः १२७ ३९ निदाघे संतप्तः
निद्रव्यो हियनेति ९२ नास्तिके शकुनाः कुब्जे १०५ निद्राच्छेदसखेद ७८
निर्भाग्यविभवः ८६ नास्त्यहिंसासमो धर्मः ९५ निद्रामूलमनर्थानां
निर्मलपीर न पामी० १२६ नाऽऽसे सर्पस्य रुधिरं १२० निद्रालस्यसमेताना
निर्माब खलजिह्वा ३१ निद्रान्ते परमेष्टि० १ ३७ निरवजाहारेणं १०८ नाहं काको महाराज ! ३२ निधानीभूतमात्सर्वः २९
निरीह निधानानि ७५ नाहं स्वर्गफलोपभोग० ५४ निन्दन्तु नीतिनिपुणाः १०
निवसन्ति हृषीकाणि १०८ नाक्षराणि पठता किमपा०८६ निपानमिव मण्डूकाः ५
निविवेकतया वायं १३ निअधरसोसा १२३ निम्नं गच्छति निन्नगेव ८३
निर्विवेकं नरं नारी ३६ निजकरनिकरसमृद्ध्या ८६ निर्गुणमध्यनुरक्त० २७
निर्व्याजा दयितादौ १२३ | निजकर्मकरणदक्षः ३८
निर्गुणेष्वपि सत्वेपु ७१६ निवसन्नपि सममितरै० २८ निजदिवसानतिग०५ निर्दयत्वमहङ्कारः
निवृत्ता भोगेच्छा १०५ नित्यमित्रसमं देह निर्दन्तः करटी
निवृत्तायां धनेच्छाया० ७७ नित्यं ब्रह्म यथा स्म० ३४ २८ । निद्रव्यो धनचिन्तया १३
निश्शेषधर्म वनदाह ७९
w
or w
m
-
20 m ms
Jain Education in
For Privale & Personal use only
m
ainelibrary.org

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258