Book Title: Sukta Muktavali
Author(s): Purvacharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सूकमुक्कावल्या
॥११५॥
श्लोकायं अधिकाराङ्कः श्लोकाङ्कः । श्लोकाद्य अधिकाराङ्कः श्लोकाङ्कः ययोरान्तरजा प्रीतिः ३४
२३
यस्य क्षान्तिमयं शस्त्रं ११३ यवागूजरणे जाड्यं १२६ | यस्य त्रिवर्गशून्यानि ६ यस्तेजस्वी यशस्वी ११९
यस्यास्ति वित्तं स नरः ८३ यस्तु स्वदारसंतोषी ९५
यज्ञे हता ये पशवः ११९ यस्मात् विघ्नपरंपरा
याचमानजनमानस० ८६ यस्य कोष्ठगतं ह्यन्नं
याचितश्चिरयसि क ८६ | यस्य चित्तं द्रवीभूतं ७१
याति कालो गलत्यायुः ६ | यस्य तस्य तरोर्मूलं ११८
यातं यौवनमधुना | यस्य न सहजो बोधः ३९
यात्रार्थ भोजनं येषां यस्य नास्ति स्वयं प्रज्ञा ४६
यादृशो जायते देवः ५३ यस्य पुत्रा वशे भक्ताः १२३
यान्ति दुष्टदुरितानि यस्य वक्रकुहरे .७५
या लोभाद्या
१२७ यस्य हस्तौ च पादौ च १०२ | यास्याम्यायतनं
१
श्लोकायं 'अधिकाराङ्कःश्लोकाङ्कः अकारादियावञ्चित्तं च वित्तं च ६
क्रमः यावत्स्वस्थमिदं या विचित्रविटकोटि० १०० युक्तमेव कृतं मौनं ७४ युक्तोऽसि भुवनभारे ३३ यूपं छित्त्वा पशून् ये जीवेषु दयालवः येन प्रभुवजन ये न स्खलन्ति ते १०३ येनैवाम्बरखण्डेन ९२ येनोदितेन कमलानि ये पातालनिवासिनो
॥११५॥ ये प्राप्ते व्यसने
GALHALKARANASANCARENCY
.
Jain Education
a
l
For Private & Personal use only
Jaww.jainelibrary.org

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258