Book Title: Sukta Muktavali
Author(s): Purvacharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 224
________________ - सूक्तमुक्तावल्यां ---- अकारादि. क्रमः R 3 ॥१०९॥ - 5 1-1 श्लोकाचं अधिकारातः श्लोकाङ्क: | श्लोकाद्य अधिकाराङ्कः श्लोकाङ्कः । श्लोकाचं अधिकारातः श्लोकाङ्क: न विना परवादेन ३१ १४ न सूरिः सुराणां ३१ नात्यन्तसरल व्यं ११६३ न विना मधुमासेन १२६८ न स्नेहेन न विद्यया ९९ नादरं कुरुते कोऽपि १२६ न वीतरागादपरोऽस्ति ८८७ न हि मे पर्वता भाराः ३३ नानाकोलविलाकुलं १३ नव्याऽऽश्रयस्थितिरियं ३१ २१ न हीनो धनहीनोऽपि ४६ नानाशास्त्रसुभाषिता० ४५ न शब्दशास्त्राभिरतस्य १०७ न हु होइ सोइअश्वो १७ नान्तकस्य प्रियः कश्चित् ६ न शूकः कापि मांसाशी ४३ नक्षत्राक्षतपूरितं नान्यः कुनयादाधिळ० ९८ न श्रीः कुलमायाता २० नाकारणरुषां संख्या ११२ नापण्डिताः पण्डित० ४२ नष्टा श्रुतिः स्मृतिलुमा १२ नागरजातिरदुष्टा ९९ नाभिषेको न संस्कारः २० न सदश्वाः कशाघातं ११४ नागां सउडि निवाइएरे १२६ नाऽभूम भूमिपतयः २५ न स प्रकारः कोऽप्यस्ति २१ नागुणी गुणिनं वेत्ति ३५ नाभ्युत्थानक्रमो यत्र २६ न स मत्रो न सा बुद्धि०२१ नाणं नियमग्गणं १ नार्यञ्चलाश्चला एव न सर्वज्ञा न नीरागाः ५३ नातिनीचैर्न चाप्युच्चैः ११६ नालस्य प्रसरो जडेष्वपि ८४ न सा दीक्षा न सा भिक्षा ७१ नातीव मृदुना भाव्यं ११६ ४ नालि केरसमाकाराः २७ 1-1-1-1-1- Ourvt ॥१०९॥ 1-01- Jain Educati o nal For Privale & Personal use only Jww.jainelibrary.org X

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258