Book Title: Sukta Muktavali
Author(s): Purvacharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अकारादिक्रमः
0666
सूक्तमुक्ता- श्लोकाद्यं अधिकाराङ्कः श्लोकाङ्कः श्लोकाद्य अधिकाराङ्कः श्लोकाङ्कः श्लोकाद्यं अधिकाराङ्कः श्लोकाङ्कः वल्यां कल्पोर्वीरुहसंतति० ६९ ५ काचा घट रे काचा १२६ ४५ कालज्ञानविदांवरो ११८ कल्याणमूर्तेस्तेजांसि २५ ।
काचा घट रे साचा १२६ ४४ कालो न यातो वयमेव ८० ॥१०१॥ हा कवयः कालिदासाद्याः ४९
काचा चिणा न चाविआ१२६
कालः पचति भूतानि २१ कश्चित्कालः स भावो १०४ काचा चिणा न चाविआ१२६
कालः संप्रति वर्तते १२ है कश्चिन्नृजन्मप्रासादे ५८
काचिद्वालुकवन ८४
कालः समविषमकरः २१ कचुम्बति कुलपुरुषो १०० कानीनश्च पितामह ० १२७
काव्यशास्त्रविनोदेन ४५ कष्टान्यसहमानानां कामिन्यो नीचगामिन्यः ९९
काशी विवर्जयेचौर्य १२७ है। कस्तूरी पुषतां
कामः क्रोधस्तथा हर्पः ११९
किमकारि न कार्पण्यं ९३ कस्य स्यान्न स्खलितं १८ काया वाचा मनु० १२६
क्रिमत्र चित्रं यत्सन्तः ३३ कस्यादेशात्क्षपयति कारणात्प्रियतामेति १०५
किमप्यसाध्यं महता कापण बंभचेरं ९५ कार्याकार्याय
किमु कुवलयनेत्रा काके शौचं इतकारेषु १२७ कार्य शत्रावपि
कियती पञ्चसहस्री ३३ IV का खलेन सह स्पर्धा ३५
। कार्यः संपदि नानन्दः २५३ । किं करोति नरः प्राज्ञः १९
१५
॥१०१॥
Jain Education
a
l
For Private & Personal use only
ajainelibrary.org

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258