SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ अकारादिक्रमः 0666 सूक्तमुक्ता- श्लोकाद्यं अधिकाराङ्कः श्लोकाङ्कः श्लोकाद्य अधिकाराङ्कः श्लोकाङ्कः श्लोकाद्यं अधिकाराङ्कः श्लोकाङ्कः वल्यां कल्पोर्वीरुहसंतति० ६९ ५ काचा घट रे काचा १२६ ४५ कालज्ञानविदांवरो ११८ कल्याणमूर्तेस्तेजांसि २५ । काचा घट रे साचा १२६ ४४ कालो न यातो वयमेव ८० ॥१०१॥ हा कवयः कालिदासाद्याः ४९ काचा चिणा न चाविआ१२६ कालः पचति भूतानि २१ कश्चित्कालः स भावो १०४ काचा चिणा न चाविआ१२६ कालः संप्रति वर्तते १२ है कश्चिन्नृजन्मप्रासादे ५८ काचिद्वालुकवन ८४ कालः समविषमकरः २१ कचुम्बति कुलपुरुषो १०० कानीनश्च पितामह ० १२७ काव्यशास्त्रविनोदेन ४५ कष्टान्यसहमानानां कामिन्यो नीचगामिन्यः ९९ काशी विवर्जयेचौर्य १२७ है। कस्तूरी पुषतां कामः क्रोधस्तथा हर्पः ११९ किमकारि न कार्पण्यं ९३ कस्य स्यान्न स्खलितं १८ काया वाचा मनु० १२६ क्रिमत्र चित्रं यत्सन्तः ३३ कस्यादेशात्क्षपयति कारणात्प्रियतामेति १०५ किमप्यसाध्यं महता कापण बंभचेरं ९५ कार्याकार्याय किमु कुवलयनेत्रा काके शौचं इतकारेषु १२७ कार्य शत्रावपि कियती पञ्चसहस्री ३३ IV का खलेन सह स्पर्धा ३५ । कार्यः संपदि नानन्दः २५३ । किं करोति नरः प्राज्ञः १९ १५ ॥१०१॥ Jain Education a l For Private & Personal use only ajainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy