SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 9 N و م . م CCCCC-NCo-SCANCCC श्लोकाचं अधिकाराङ्कः श्लोकाङ्कः । श्लोकाचं अधिकाराङ्कः श्लोकाङ्कः श्लोकाद्य अधिकाराङ्कः श्लोकाङ्क: सा एवं करोमीतिकृत०७२ औषधं मत्रवादं च २०१८ करघंटा नह पंडुरा ११७ एषा तटाकमिषतो करे श्लाघ्यस्त्यागः १ | एसो मंगलनिलओ ६५ कन्जमि समावडिए १२६ करोमि न करोमीति १८ एहि गच्छ पुरस्तिष्ठ ८२ कत्थइ जीवो बलवं १९ कर्णस्त्वचं शिबिर्मासं ९० एह्यागच्छ समाविशा० ३४ कत्थवि जलं न छाया ८९ कौँ भोगभृतां मूर्ध्नि ३१ ऐश्वर्यतिमिरे चक्षुः ८५ २१ कत्थवि तवो न तत्तं ८९ १७ कर्त्तव्यं जिनवन्दनं १ | ऐश्वर्यस्य विभूषणं ९५ कत्थवि दलं न गंधो ८९ कर्तुंस्तथा कारयितुः ६८ ओ औ कदर्थितस्यापि हि २४ कर्मणो हि प्रधानत्वं ओतुः पयः पश्यति १०५ कदर्योपात्तवित्तानां ८५ कर्माणि समिधः ५४ ओमितिपण्डिताः कुर्युः १७ कदलीगर्भनिस्साराः कर्मायत्तं फलं पुंसः ओसरि करिसणु ११२ कदा किल भविष्यन्ति ६९ ३ काहिकीलनीमत्रः ५८ औचित्यमेकमेकत्र ३६ कन्थाचार्याऽधना कलाकलापसंपन्ना २८ औचित्याचरणं ११४ २ । कर आवत्तइ जो ६५ ३ । कलियुगमध्योत्पन्ना १२ 91129m or ur urv, م مه سه سه له 9 mm Jain Education a l For Private & Personal use only S mainelibrary.org EN
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy